वल्लभा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्लभा, स्त्री, प्रिया । यथा, -- “प्रेयसी दयिता कान्ता प्राणेशा वल्लभा प्रिया । हृदयेशा प्राणसमा प्रेष्ठा प्रणयिनी च सा ॥” इति हेमचन्द्रः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्लभा f. a beloved female , wife , mistress R. Ka1lid.

वल्लभा f. N. of two plants(= अतिविषand प्रियङ्गु) L.

"https://sa.wiktionary.org/w/index.php?title=वल्लभा&oldid=504169" इत्यस्माद् प्रतिप्राप्तम्