नितान्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नितान्तम्, क्ली, (निताम्यतीति । तम + कर्त्तरि क्तः । “अनुनासिकस्येति ।” ६ । ४ । १५ । इति दीर्घः ।) अतिशयः । (यथा, कुमारसम्भवे । ३ । ४ । “केनाभ्यसूया पदकाङ्क्षिणा ते नितान्तदीघैर्ज्जनिता तपोभिः ॥”) तद्बति, त्रि । इत्यमरः । १ । १ । ७० ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नितान्त नपुं।

अतिशयः

समानार्थक:अतिशय,भर,अतिवेल,भृश,अत्यर्थ,अतिमात्र,उद्गाढ,निर्भर,तीव्र,एकान्त,नितान्त,गाढ,बाढ,दृढ,बलवत्,सुष्ठु,किमुत,सु,अति,अतीव,निर्भर

1।1।67।1।3

तीव्रैकान्तनितान्तानि गाढबाढदृढानि च। क्लीबे शीघ्राद्यसत्त्वे स्यात्त्रिष्वेषां सत्त्वगामि यत्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नितान्त¦ न॰ निताम्यति स्म नि + तम--क्त।

१ एकान्ते

२ अत्यन्तेअमरः।
“निद्राविनोदितनितान्तरतिक्लमानाम्” किरा॰
“नितान्तदीर्षैर्जनिता तपोभिः” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नितान्त¦ adj. mfn. (-न्तः-न्ता-न्तं) Much, excessive. adv. n. (-न्तं) much, ex- cessively. E. नि prefixed to तम् to desire, affix क्त, and the vowel made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नितान्त [nitānta], a. Extraordinary, excessive, very much, intense; नितान्तकठिनां रुजं मम न वेद यो मानसीम् V.2.11; R.3.8, -तम् ind. Excessively, very much, exceedingly, in a high degree; मित्रं को$पि न कस्या$पि नितान्तं न च वैरकृत् Pt.2.116. -Comp. -कठिण (न) a. Very hard, severe; नितान्तकठिनां रुजं मम न वेद यो मानसीम् V.2.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नितान्त/ नि- mfn. extraordinary , excessive , considerable , important

नितान्त/ नि- ibc. very much , in a high degree Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=नितान्त&oldid=358116" इत्यस्माद् प्रतिप्राप्तम्