आधिपत्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधिपत्यम्, क्ली, (अधिपति + ष्यञ् ।) अधिपते- र्भावः । स्वामित्वं । प्रभुत्वं । ऐश्वर्य्यं । यथा, “नहि प्रपश्यामि ममापनुद्यात् यच्छोकमुच्छोषणमिन्द्रियाणां । अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यं” ॥ इति श्रीभगवद्गीतायां २ अध्यायः ८ ॥ (यथा मनुः १२ । १०० । “सर्व्वलोकाधिपत्यञ्च वेदशास्त्रविदर्हति” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधिपत्य¦ न॰ अधिपतेर्भावः कर्म्मवा पत्यन्तत्वात् यक्।

१ सामित्वे
“अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम्। गीता।
“राष्ट्रस्याधिपत्यं मे देहि” ऋ॰

१० ,

११

४ ,

५ ।
“तदेनमासां प्रजानासाधिपत्याय राज्याय” शत॰ ब्रा॰
“सर्वलोकाधिपत्यञ्च वेदशास्त्रविदर्हति” इति मनुः
“यक्षाणामाधिपत्यञ्च राजराजत्वमेव च” भा॰ व॰

२७

८ अ॰।

२ राजकार्य्ये प्रजापालनादौ।
“दुर्य्योधनंत्वहितं वै निगृह्य पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये। अजातशत्रुर्हि विमुक्तरागो धर्म्मेणेमां पृथिवीं शास्तुराजन्” भा॰ य॰ प॰

४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधिपत्य¦ n. (-त्यं) Power, supremacy, sovereignty. E. अधिपति a lord or master, &c. ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधिपत्यम् [ādhipatyam], [अधिपतेर्भावः कर्म वा यक्]

Supremacy, power, sovereignty, lordship; अश्मान्नानामाधिपत्यं जगाम Av.18.4.54. राज्यं सुराणामपि चाधिपत्यम् (अवाप्य) Bg.2.8.

The duties of a king; पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये Mb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधिपत्य n. ([ Pa1n2. 5-1 , 124 ]) (fr. अधि-पति) , supremacy , sovereignty , power RV. x , 124 , 5 AV. xviii , 4 , 54 VS. TS. AitBr. S3Br. Mn. Ya1jn5. Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=आधिपत्य&oldid=490784" इत्यस्माद् प्रतिप्राप्तम्