पुनः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनः, [र्] व्य, (पनाय्यते स्त्रूयते इति । पन + बाहुलकात् अर् अस्य उत्वञ्च ।) अप्रथमः । (यथा, मनुः । २ । १२० । “ऊर्द्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥”) भेदः । अवधारणम् । इत्यमरः । ३ । ४ । १५ ॥ अधिकारः । पक्षान्तरम् । इति मेदिनी ॥ रे, ७२ ॥ (यथा, रघुः । २ । ४८ । “भूतानुकम्पा तव चेदियं गौ- रेका भवेत् स्वस्तिमति त्वदन्ते । जीवन् पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ ! पितेव पासि ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनः in comp. for पुनर्.

"https://sa.wiktionary.org/w/index.php?title=पुनः&oldid=307688" इत्यस्माद् प्रतिप्राप्तम्