पार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार, त् क कर्म्मसमाप्तौ । इति कविकल्पद्रुमः ॥ (अदन्त चुरां-परं-सकं-सेट् ।) अपपारत् । इति दुर्गादासः ॥

पारम्, क्ली, (पारयतीति । पार + पचाद्यच् ।) परतीरम् । नदीलङ्घनाद्गन्तव्यतीरम् । इत्य- मरः । १ । १० । ८ ॥ (यथा, सङ्गीतदर्पणे । “नादाब्धेस्तु परं पारं न जानाति सरस्वती । अद्यापि मज्जनभयात् तुम्बीं वहति वक्षसि ॥”)

पारः, पुं, (पूर्य्यतेऽनेनेति । पॄ + घञ् ।) पारदः इत्यमरटीकायां सारसुन्दरी ॥ प्रान्तभागे, पुं क्ली । इति मेदिनी । रे, ५६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार नपुं।

परतीरम्

समानार्थक:पार,पर

1।10।8।1।1

पारावारे परार्वाची तीरे पात्रं तदन्तरम्. द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार¦ कर्मसमाप्तौ अद॰ चु॰ उभ॰ सक॰ सेट्। पारयति ते अप-पारत् त।

पार¦ न॰ परं तीरं परमेव अण्, पृ--घञ् वा। नदीलङ्घनेनप्राप्ये

१ परे तीरे अमरः।

२ प्रान्तभागे शेषावधौ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार¦ r. 10th cl. (पारयति-ते) To accomplish, to finish, to get through or over. अद० चु० उभ० सक० सेट् |

पार¦ n. (-रं) The further or opposite bank of a river. mn. (-रः-रं) The end, the extremity, the last. m. (-रः) Quicksilver. f. (-रा) The name of a river, said to flow from the Pariyatra mountains, or the centrical and western portion of the Vind'hya chain. f. (री)
1. A quantity of water.
2. A rope for tying an elephant's feet.
3. A small water jar.
4. The pollen of a flower.
5. A drinking vessel, a glass, a cup.
6. A milk pail, E. पर another, ईर् to go to or towards; or पार to cross over; or प to fill aff. अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारः [pārḥ] रम् [ram], रम् [परं तीरं परमेव अण्, पॄ-घञ् वा]

The further or opposite bank of a river or ocean; पारं दुःखोदधेर्गन्तुं तर यावन्न भिद्यते Śānti.3.1; विरहजलधेः पारमासादयिष्ये Pad. D.13; H.1.177.

The further or opposite side of anything; स हि देवः परं ज्योतिस्तमःपारे व्यवस्थितम् Ku.2.58.

The end or extremity of anything; furtherest or concluding limit; तेजस्वी रिपुहतबन्धुदुःखपारम् (व्रजति) Ve. 3.25.

The fullest extent, the totality of anything; स पूर्वजन्मान्तरदृष्टपाराः स्मरन्निव R.18.5. (पारं गम्, -इ, -या

to cross over, surmount, get over; व्यसनेष्वेव सर्वेषु यस्य बुद्धिर्न हीयते । स तेषां पारमभ्येति Pt.2.6.

to accomplish, fulfil; as in प्रतिज्ञायाः पारं गतः

To master fully, become proficient in; सकलशास्त्रपारं गतः Pt.1; पारं नी 'to bring to a close.').

रः Quick-silver.

Guardian; तस्माद् भयाद् येन स नो$स्तु पारः Bhāg.6.9.24.

The end; महिम्नः पारं ते Mahimna.1. (पारे meaning 'on the other side of', 'beyond' sometimes enters into comp.; e. g. पारेगङ्गम्, पारेसमुद्रम् beyond the Ganges or the ocean; मम लङ्कापुरी नाम्ना रम्या पारे महोदधेः Mb.3.274.35.) -Comp. -अपारम्, -अवारम् both banks, the nearer and further bank. (-रः) the sea, ocean; शोकपारावारमुत्तर्तुमशक्नुवती Dk.4; Bv.4.11.

अयणम् going across.

reading through, perusal, thorough study.

the whole, completeness, or totality of anything; as in ब्रह्मपारायणम्, मन्त्रपारायणम् &c. याज्ञवल्क्यो मुनिर्यस्मै ब्रह्मपारायणं जगौ Mv.1. 14.

अयणी N. of the goddess Sarasvatī.

considering, meditation.

an act, action.

light. -काम a. desirous of going to the other end. -ग a.

crossing over, ferrying across.

one who has gone to the end of, one who has completely mastered anything, completely familiar of conversant with (with gen. or in comp.); वेदपारगः Ms.2.148; Y.1.111.

profoundly learned. (-गम्) keeping, fulfilling (of a promise).-गत, -गामिन् a. one who has gone to the other side or shore. (-तः) an Arhat or deified saint with Jainas.-चर a. emancipated forever. -दर्शक a.

showing the opposite bank.

transparent. -दृश्वन् a.

far-seeing, wise, prudent.

one who has seen the other side of anything, one who has completely mastered or has become familiar with anything; (cf. P.III.2.94); श्रुतिपारदृश्वा R.5.24. -नेतृ a. making a person conversant with. -समुद्रकः A variety of gems; Kau. A.2.11.29.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पार mfn. (fr. पृ; in some meanings also fr. पॄ)bringing across RV. v , 31 , 8

पार n. (rarely m. ) the further bank or shore or boundary , any bank or shore , the opposite side , the end or limit of anything , the utmost reach or fullest extent RV. etc. ( दूरे पारे, at the farthest ends RV. ; पारं-गम्etc. with gen. or loc. , to reach the end , go through , fulfil , carry out [as a promise] , study or learn thoroughly [as a science] MBh. R. etc. ; पारं-नी, to bring to a close , Ya1jn5. )

पार n. a kind of तुष्टि( s.v. ) , सांख्यs. Sch.

पार m. crossing(See. दुष्-and सु-)

पार m. quicksilver L.

पार m. a partic. personification Sa1mavBr. Gaut.

पार m. N. of a sage Ma1rkP.

पार m. of a son of पृथु-षेण( रुचिरा-श्व) and father of नीपHariv.

पार m. of a -sson of समरand -ffather of पृथुib.

पार m. of a son of अङ्ग, and -ffather of दिवि-रथVP.

पार m. ( pl. )of a class of deities under the 9th मनुBhP.

पार m. any cup or drinking vessel Vcar. Ra1jat.

पार m. pollen L.

पार m. a rope for tying an elephant's feet L.

पार m. a quantity of water or a town( पूरor पुर) L.

पार m. a small piece or quantity of anything Nalac.

पार (for 1. See. p.619) , वृद्धिform of परin comp.

पार m. = पाल, a guardian , keeper(See. ब्रह्म-द्वार-प्).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of रुचिराश्व and father of नीप and पृथुसेन. भा. IX. २१. २४-25.
(II)--one of the three sons of Samara M. ४९. ५४; वा. ९९. १७७; Vi. IV. १९. ४१.
(III)--a son of पृथुषेण, and father of नील Va1. ९९. १७४; Vi. IV. १९. ३७-8.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pāra, in accordance with its derivation (pṛ, ‘bring across’), denotes the ‘farther bank’ of a river or stream, in which sense[१] it occurs in the Rigveda[२] and later.[३]

  1. It also often has the generalized sense of ‘extreme limit’ or ‘end,’ as in i. 92, 6 (tamasas, ‘of darkness’);
    v. 54, 10 (adhavanaḥ, ‘of a road’).
  2. i. 121, 13 (nāvyānām, ‘of streams’);
    viii. 96, 11 (nadīnām);
    i. 167, 2 (samudrasya);
    x. 155, 3 (sindhoḥ), etc.
  3. Taittirīya Saṃhitā, vii. 5, 1, 2. 3;
    Kāṭhaka Saṃhitā, xxxiii. 5;
    Śatapatha Brāhmaṇa, iii. 6, 2, 4 (salilasya);
    Aitareya Brāhmaṇa, viii. 21 (pāra-kāma, ‘desiring the farther bank’), etc.
"https://sa.wiktionary.org/w/index.php?title=पार&oldid=500910" इत्यस्माद् प्रतिप्राप्तम्