लू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लू, ञ गि छिदि । इति कविकल्पद्रुमः ॥ (क्र्या०- उभ०-सक०-अनिट् ।) ञ गि, लूनाति लूनीते । लूनः लूनिः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लू¦ छेदने क्र्या॰ प्वा॰ उभ॰ सक॰ सेट्। लुनाति लुनीते अलावीत्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लू¦ r. 6th cl. (लुनाति लुनीते)
1. To cut.
2. To sever. With आ, To pluck.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लू [lū], 9 U. (लुनाति, लुनीते, लून; caus. लावयति-ते; desid. लुलूषति-ते)

To cut, lop, clip, sever, divide, pluck, reap, gather (flowers &c.); शरासनज्यामलुनाद् बिडौजसः R.3. 59;7.5;12.43; पुरीमवस्कन्द लुनीहि नन्दनम् Śi.1.51; क्रीडन्ति काकैरिव लूनपक्षैः Pt.1.187; Ku.3.61; Bk.9.8.

To cut off, destroy completely, annihilate; लोकान- लावीद्विजितांश्च तस्य Bk.2.53. -With आ to pluck (gently); तेनामरवधूहस्तैः सदयालूनपल्लवाः Ku.2.41. -विप्र to cut, lop or pluck off; किसलयमिव मुग्धं बन्धनाद्विप्रलूनम् U.3.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लू cl.9 P. A1. ( Dha1tup. xxxi , 13 ) लुनाति, लुनीते(Ved. also लुनोतिpf. लुलावKatha1s. ; 2. sg. लुलविथPa1n2. 6-1 , 196 Sch. ; 2. pl. लुलुविध्वेor विढ्वेib. viii , 3 , 79 Sch. ; aor. अलावीत्, अलविष्टGr. ; fut. लविता, लविष्यति, तेib. ; inf. लवितुम्ib. ; ind.p. लूत्वाib. ; -लावम्Ka1v. ) , to cut , sever , divide , pluck , reap , gather TBr. etc. ; to cut off , destroy , annihilate Ka1v. Ra1jat. : Pass. लूयते( aor. अलावि) , to be cut Gr. : Caus. लावयति( aor. अलीलवत्, वत) , to cause to cut Gr. : Desid. of Caus. लिलावयिषतिib. : Desid. लुलूषति, तेib. : Intens. लौलुयते, लोलोतिib. : Desid. of Intens. लोलूयिषते( ind.p. यम्) ib. [ cf. Gk. ? ; Lat. so-luo , solvo ;Goth fra-liusan ; Germ. vir-lisosan , ver-lieren ; Angl.Sax. for-leo4san ; Eng. lose.]

लू mfn. cutting , dividing etc. Pa1n2. 6-4 , 83 Sch. (cf. एक-लू).

"https://sa.wiktionary.org/w/index.php?title=लू&oldid=229757" इत्यस्माद् प्रतिप्राप्तम्