शोणित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोणितम्, क्ली, (शोण वर्णे + क्तः ।) शोण + जातार्थे इतच् वा ।) रक्तम् । इत्यमरः ॥ (यथा, मनुः । ११ । २०८ । “शोणितं यावतः पांशून् संगृह्णाति महीतले । तावन्त्यब्दसहस्राणि तत्कर्त्ता नरके वसेत् ॥”) तस्योत्पत्तिर्गर्भस्थस्य पञ्चमे मासि भवति । इति सुखबोधः ॥ कुङ्कुमम् । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोणित नपुं।

रक्तम्

समानार्थक:रुधिर,असृज्,लोहित,अस्र,रक्त,क्षतज,शोणित,कीलाल

2।6।64।1।7

रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्. बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोणित¦ न॰ शोण--इतच्।

१ रुधिरे तद्वद्वर्णे

२ रक्तवर्णे पु॰

३ तद्वति त्रि॰ अमरः।

४ कुङ्कुमे न॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोणित¦ mfn. (-तः-ता-तं) Red, crimson, purple. n. (-तं)
1. Blood.
2. Saff- ron. E. शोण redness, इतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोणित [śōṇita], a. [शोण्-इतच्]

Red, purple, crimson.

णम् Blood; उपस्थिता शोणितपारणा मे R.2.39; Ve.1.21; Mu.1.8.

Saffron. -Comp. -आह्वयम् saffron.-उक्षित a. blood-stained. -उपलः a ruby. -चन्दनम् red sandal. -प a. blood-sucking. -पारणा a meal of blood or flesh-meat. -पित्तम् hemorrhage. -पुरम् N. of the city of the demon Bāṇa. -भृत् one having a body (शरीरिन्); स शूलभृच्छोणितभृत् करालस्तं कर्मभिर्विदितं वै स्तुवन्ति Mb.13.158.14. -वर्णनम् description of the properties of blood. -शर्करा sugar of honey.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोणित mfn. red W.

शोणित n. ( ifc. f( आ). )blood (also pl. ) Gr2S3rS. etc.

शोणित n. the sap of trees , resin Sus3r.

शोणित n. saffron Bhpr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of शूर. Br. III. ७१. १३८; वा. ९६. १३६.

"https://sa.wiktionary.org/w/index.php?title=शोणित&oldid=505027" इत्यस्माद् प्रतिप्राप्तम्