नयन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नयनम्, क्ली, (नीयते दृष्टिविषयोऽनेनेति । नी + करणे ल्युट् ।) चक्षुः । इत्यमरः । २ । ६ । ९३ ॥ (यथा, मार्कण्डेये । १८ । ४० । “नीलोत्पलाभनयनां पीनश्रोणिपयोधराम् ॥”) नी ञ प्रापणे इत्यस्माद्भावे ल्युट्प्रत्ययः ॥ प्रापणम् । (आनयनम् । यथा, हरिवंशे । १२७ । ११ । “तत्त्वं हितञ्च देवेश ! श्रूयतां वदतो मम । नयनं पारिजातस्य द्वारकां मम रोचते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नयन नपुं।

नेत्रम्

समानार्थक:लोचन,नयन,नेत्र,ईक्षण,चक्षुस्,अक्षि,दृश्,दृष्टि,गो

2।6।93।1।2

लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी। दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च॥

अवयव : नेत्रमलम्,नेत्रकनीनिका,अश्रुः,अक्षिलोमन्,नेत्रच्छदः

सम्बन्धि2 : अश्रुः,नेत्रप्रान्तः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नयन¦ न॰ नीयते बुद्धिवृत्तिः स्वसंयुक्तविषयान् अनेन नी--करणे[Page3969-a+ 38] ल्युट्।

१ नेत्रे अमरः। तस्य बुद्धिवृत्तेः स्वसंयोगिविषय-प्रापकत्वात् तथात्वम्।
“सेविष्यन्ते नयनसुभगं खे भवन्तंबलाकाः” मेघ॰।
“अथ नयनससुत्थं ज्योतिरत्रेरिवद्यौः” रघुः अस्य स्वाङ्गत्वेऽपि बह्वच्कत्वात् उपसर्ज-नत्वे स्त्रियां न ङीष्।
“दयिता दयिताननाम्बुजं दर-मीलन्नयना निरीक्षते” रसगङ्गा॰ भावे ल्युत्।

२ प्रापणे

३ यापने च
“नयनं पारिजातस्य द्वारकां मम रोचते” हरिवं॰

१२


“कालस्य नयने युक्ताः सोमपत्न्यः शुचि-व्रताः” भा॰ आ॰

६६ अ॰
“कालस्य नयने युक्ता यमस्यपुरुषाश्च ये” भा॰ स॰

८ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नयन¦ n. (-नं)
1. The eye.
2. Leading, guiding, (literally or figuratively.)
3. Attaining, obtaining.
4. Bringing. f. (-ना) The pupil of the eye. E. णी to guide, affix करणे ल्युट् | नीयते वुद्धि वृत्तिः स्वसंयुक्तविषयान् अनेन |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नयनम् [nayanam], [नी-करणे ल्युट्]

Leading, guiding, conducting managing.

Taking, bringing to or near, drawing; पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः Rām.1.14.58.

Ruling, governing, polity; वाक्यैः पवित्रार्थपदैर्नयनैः प्राकृतैरपि Bhāg. 1.5.34.

Obtaining.

The eye.

Passing, spending (as time). -ना, -नी The pupil of the eye.

Comp. अञ्चलः, अन्तः the eye-corner.

a side-glance.-अभिराम a. gladdening the sight, lovely to behold. (-मः) the moon. -आमोषिन् a. blinding the sight, obscuring.

उत्सवः a lamp.

delight of the eyes.

any lovely object. -उपान्तः the corner of the eye; नयनोपान्तविलोकितं च यत् (स्मरामि) Ku.4.23. -गोचर a. visible, within the range of sight. -चरितम् the play of the eyes, ogling. -छदः an eyelid. -जम्, -जलम्, -वारिn. tears; देव त्वद्वैरिनारीनयननयनजैर्निर्ममे नीरधिर्न Sūkti.5.117.-पथः the range of sight. -पुटम् the cavity of the eye, eye-lid. -प्रबन्धः the outer corner of the eye. -प्रीतिः lovely sight. -प्लवः the swimming of the eyes. -बुद्बुदम् an eye-ball.

विषयः any visible object; नयनविषयं जन्मन्येकः स एव महोत्सवः Māl.1.36.

the horizon.

the range of sight. -सलिलम् tears; तस्मिन् काले नयनसलिलं योषितां खण्डितानाम् (शान्तिं नेयम्) Me.41.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नयन m. N. of a man Ra1jat.

नयन n. leading , directing , managing , conducting

नयन n. carrying , bringing Hariv. Ka1v. Pan5c. etc.

नयन n. ( कालस्य)fixing MBh. i , 2580 Ni1lak.

नयन n. drawing , moving (a man or piece in a game See. नयand नय-पीठी) L. ; ( pl. )prudent , conduct , polity BhP. x , 50 , 34

नयन n. " the leading organ " , the eye( ifc. f( आor ई). ) MBh. Ka1v. Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=नयन&oldid=500549" इत्यस्माद् प्रतिप्राप्तम्