यामिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यामिनी, स्त्री, (यामाः सन्त्यस्याम् । याम + इनिः । ङीप् ।) रात्रिः ॥ (यथा, महाभारते । १२ । ५३ । १ । “ततः शयनमाविश्य प्रसुप्तो मधुसूदनः । याममात्रार्द्धशेषायां यामिन्यां प्रत्यबुध्यत ॥”) हरिद्रा । इत्यमरः । १ । ४ । ४ ॥ (कश्यपपत्नी । यथा, भागवते । ६ । ६ । २१ । “तार्क्षस्य विनता कद्रुः पतङ्गी यामिनीति च । पतङ्ग्यसूत पतगान् यामिनी शलभानथ ॥” प्रह्लादस्य द्वितीया तनया । यथा, कथासरित्- सागरे । ४६ । २२ । “प्रह्लादो यामिनीं नाम द्वितीयां तनयां ददौ ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यामिनी स्त्री।

रात्रिः

समानार्थक:शर्वरी,निशा,निशीथिनी,रात्रि,त्रियामा,क्षणदा,क्षपा,विभावरी,तमस्विनी,रजनी,यामिनी,तमी,वसति,श्यामा,दोषा,दोषा,नक्तम्

1।4।4।2।4

निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा। विभावरीतमस्विन्यौ रजनी यामिनी तमी॥

अवयव : रात्रिप्रारम्भः,रात्रिमध्यः,प्रहरः

 : अत्यन्धकाररात्रिः, चन्द्रिकायुक्तरात्रिः, दिनद्वयमध्यगता_रात्रिः

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यामिनी¦ स्त्री यामाः त्रिसंख्याताः सन्त्यस्य बाहुल्ये इनि।

१ रात्रौ

२ हरिद्रायाञ्च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यामिनी¦ f. (-नी)
1. Night
2. Turmeric. E. याम a watch, इनि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यामिनी f. (fr. 1. याम)" consisting of watches " , night MBh. Ka1v. etc.

यामिनी f. N. of a daughter of प्रह्लादKatha1s.

यामिनी f. of the wife of तार्क्ष(mother of शलभ) BhP.

यामिनी यामीरSee. p. 850 , col. 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the wives of तार्क्ष्य and mother of locusts (शलभस्); फलकम्:F1: भा. VI. 6. २१.फलकम्:/F a शक्ति. फलकम्:F2: Br. IV. ४४. ७५.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YĀMINĪ : A daughter of Dakṣa Prajāpati. She was one of the wives of Kaśyapa. (Bhāgavata, 6th Skandha).


_______________________________
*5th word in left half of page 894 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=यामिनी&oldid=435840" इत्यस्माद् प्रतिप्राप्तम्