रक्षक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षकः, त्रि, (रक्षतीति । रक्ष + ण्वुल् ।) रक्षा- कर्त्ता । यथा, -- “गोरक्षः सहदेवश्च नकुलो हयरक्षकः । वैराटे कुरुदायादो नराणां मातुलक्रमः ॥” इति पुराणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षक¦ त्रि॰ रक्ष--ण्वुल्। रक्षाकर्त्तरि स्त्रियां टाप् अत इत्त्वम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षक¦ mfn. (-कः-क्षिका-कं) Who or what protects, &c. m. (-कः)
1. A guar- dian, a protector.
2. A watch, a guard. E. रक्ष to preserve, वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षक [rakṣaka], a. (-क्षिका f.) [रक्ष्-ण्वुल्] Guarding, protecting. -कः A protector, guardian, guard, watchman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षक mf( इका)n. = रक्ष1 Katha1s. Pan5cat. Hit. (See. अङ्ग-, गो-, धन-र्etc. )

"https://sa.wiktionary.org/w/index.php?title=रक्षक&oldid=388659" इत्यस्माद् प्रतिप्राप्तम्