आवेश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेशः, पुं, (आङ् + विश् + घञ् ।) अहङ्कार- विशेषः । तत्पर्य्यायः । संरम्भः २ आटोपः ३ । अपस्माररोगः । इति हेमचन्द्रः ॥ भूतादिना रोगः । तत्पर्य्यायः । भूतसञ्चारः २ भूतक्रान्तिः ३ ग्रहामयः ४ । इति राजनिर्घण्टः ॥ आसक्तिः । अभिनिवेशः ॥ (यथा रघुवंशे, ५ । १९ । “तस्मै स्मयावेशविवर्ज्जिताय” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेश¦ पु॰ आ + विश--घञ्।

१ अहङ्कारभेदे,

२ संरम्भे,

३ अभि-निवेशे,

४ आसङ्गे,

५ अनुप्रवेशे, यथा भूतावेशः।

६ ग्रहभये,

७ भूताद्यावेशरोगे च।
“तस्मै स्मयावेश-विवर्ज्जिताय” रघुः
“तपनं प्रियविच्छेदे स्मरावेशोऽ-न्यचेष्टितम्” सा॰ द॰।
“आवेशमोहौ क्रोधश्च गान्धारी-धृतराष्ट्रयोः” भा॰ आ॰ प॰

१ अ॰
“पञ्चाना-मिन्द्रियार्थानां शोकावेशैवातुलः” भा॰ व॰

११ अ॰[Page0833-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेश¦ m. (-शः)
1. Entrance, entering.
2. Pride, arrogance.
3. Indis- tinctness of idea, apoplectic or epileptic giddiness.
4. Absorp- tion of the faculties in one wish or idea, devotedness to an ob- ject.
5. Demoniac frenzy, possession, &c. E. आङ् before विश् to enter, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेशः [āvēśḥ], 1 Entering into, entrance; आवेशं कृ Pt. 1 to enter or infuse oneself into.

Taking possession of, influence, exercise; स्मय˚ influence of pride R.5.19; so मदन˚, क्रोध˚, भय˚ &c.

Intentness, devotedness to an object, complete absorption in one wish or idea.

Pride, arrogance.

Flurry, agitation, anger, passion; K.291.

Demoniacal possession.

Apoplectic or epileptic giddiness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवेश/ आ-वेश m. joining one's self Ka1tyS3r.

आवेश/ आ-वेश m. entering , entrance , taking possession of MBh. S3ak. Prab. etc.

आवेश/ आ-वेश m. absorption of the faculties in one wish or idea , intentness , devotedness to an object BhP.

आवेश/ आ-वेश m. demoniacal frenzy , possession , anger , wrath Ba1lar. Ka1d.

आवेश/ आ-वेश m. pride , arrogance L.

आवेश/ आ-वेश m. indistinctness of idea , apoplectic or epileptic giddiness L.

आवेश/ आ-वेश etc. See. आ-विश्.

"https://sa.wiktionary.org/w/index.php?title=आवेश&oldid=491427" इत्यस्माद् प्रतिप्राप्तम्