चर्वण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्वणम् [carvaṇam] णा [ṇā], णा [चर्व् भावे ल्युट्]

Chewing, eating.

Sipping, tasting.

Food which must be chewed, solid food.

(Fig.) Tasting, relishing, enjoying; प्रमाणं चर्वणैवात्र स्वाभिन्ने विदुषां मतम् S. D.57; (com. = चर्वणा आस्वादनं तच्च स्वादः काव्यार्थसंभेदादात्मानन्दसमुद्भव इत्युक्तप्रकारम्); so also; निष्पत्त्या चर्वणस्यास्य निष्पत्तिरुपचारतः 58.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चर्वण n. " chewing "See. चर्वित-

चर्वण n. tasting Sa1h. iii , 26

चर्वण n. " to be chewed " , solid food BhP. iii , 13 , 35

"https://sa.wiktionary.org/w/index.php?title=चर्वण&oldid=360807" इत्यस्माद् प्रतिप्राप्तम्