स्वामिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वामी, [न्] त्रि, (स्वमस्वास्तीतिः । स्व + “स्वामि- न्नैश्वर्य्ये ।” ५ । २ । १२६ । इति आमिन्प्रत्ययेन तिपातितः ।) अधिपतिः । तत्पर्य्यायः । ईश्वरः २ एतिः ३ ईशिता ४ अधिभूः ५ नायकः ६ नेता ७ प्रभुः ८ परिवृढः ९ अधिपः १० । इत्यमरः । ३ । १ । १० ॥ अवमतिः ११ ईशः १२ आर्य्यः १३ । इति जटाधरः ॥ पालकः १४ । इति शब्दरत्नावली ॥

स्वामी, [न्] पुं, (स्वमस्यास्तीति । स्व + आमिन् ।) कार्त्तिकेयः । इति मेदिनी ॥ राजा । यथा, -- “स्वाम्यमात्यः सुहृत् कोषो राष्ट्रदुर्गबलानि च । राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥” इत्यमरः । २ । ८ । १७ ॥ विभुः । हरः । हरिः । इति शब्दरत्नावली ॥ गुरुः । भर्त्ता । इति धरणिः ॥ वात्स्ययनमनिः । इति त्रिकाण्डशेषः ॥ गरुडः । इति केचित् ॥ अतीतकल्मीयार्हद्धेदः । इति हेमचन्द्रः ॥ परम- हंसः । यथा, श्रीधरस्वामिप्रभृतयः ॥ * ॥ स्वाम्यर्थमरणफलं यथा, वह्निपुराणे संग्राम- प्रशंमानामाध्याये । “शृङ्गिभिर्दंष्ट्रिभिर्व्वापि तथा म्लेच्छैश्च तस्करैः । स्वाम्यर्थेये हता राजन् तेषांस्वर्गो न संशयः ॥ हते गोस्वामिविप्रार्थे नरमेधफलं हि तत् ॥” स्वामिप्रशंसा यथा, -- “स्त्रीगर्व्वः पतिसौभाग्याद्वर्द्धते च दिने दिने । सुस्त्री चेद्विभवो यस्मात्तं भजेद्धर्म्मतः सदा ॥ पतिर्बन्धुः कुलस्वीणामधिदेवः सदा पतिः । परं मम्पतस्वरूपश्च सुखरूपश्च मूर्त्तिमान् ॥ धर्म्मदः सुखदः शश्वत् प्रीतिदः शान्तिदः सदा । सम्मानदो मानदश्च मान्यश्च मानखण्डनः ॥ सारात्सारतमः स्वामी बन्धूनां बन्धुदर्शनः । न च भर्त्तुः समो बन्धुर्बन्धोर्बन्धुषु दृश्यते ॥ भरणादेव भर्त्तारं पालनात् पतिरुच्यते । शरीरेशाच्च स स्वामी कामदात् कान्त उच्यते । बन्धुश्च सुखबन्धाच्च प्रीतिदानात् प्रियः परः । ऐश्वर्य्यदानादीशश्च प्राणेशात् प्राणनाथकः ॥ रतिदानाच्च रमणः प्रियो नास्ति प्रियात् परः । पुन्नस्तु स्वामिनः शुक्रात् जायते तेन स प्रियः ॥ शतपुत्त्रात् परः स्वामी कुलजानां प्रियः सदा । असत्कुलप्रसूता या कान्तं विज्ञातुमक्षमा ॥ स्नानञ्च सर्व्वतोर्थेषु सर्व्वयज्ञेषु दीक्षणम् । प्रादक्षिण्यं पृथिव्याश्च सर्व्वाणि च तपांसि च ॥ सर्व्वाण्येव व्रतानीति महादानानि यानि च । उपोषणानि पुण्यानि यान्यन्यानि च विश्वतः ॥ गुरुसेवा विप्रसेवा देवसेवादिकञ्च यत् । स्वामिनः पादसेवायाः कलां नार्हन्ति षोड- शीम् ॥ गुरुविप्रेष्टदेवेषु सर्व्वेभ्यश्च पतिर्गुरुः ॥ इति व्रह्मवैवर्त्ते प्रकृतिखण्डे । ४२ । २० -- ३० ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वामिन् पुं।

राजा

समानार्थक:राज्,राज्,पार्थिव,क्ष्माभृत्,नृप,भूप,महीक्षित्,स्वामिन्,सुत,भूभृत्,मूर्धाभिषिक्त,राजन्,हाल

2।8।17।2।1

अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि। स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च॥

पत्नी : बद्धपट्टा_राज्ञी,राज्ञी,पट्टमहिषी,राजभार्या

स्वामी : चक्रवर्ती

सम्बन्धि2 : राज्ञः_रक्षिगणम्,सेवकः,चामरम्,राजासनम्,छत्रम्

वैशिष्ट्यवत् : राज्यगुणः,राजशक्तिः,राज्ञां_छत्रचामरादिव्यापारः,चामरम्,राजासनम्,छत्रम्,नृपच्छत्रम्

जन्य : राजपुत्री,राज्ञः_बाला

सेवक : राजगृहम्,राजगृहसामान्यम्,राज्ञां_स्त्रीगृहम्,मन्त्री,धर्माध्यक्षः,न्यायाधीशः,द्वारपालकः,राज्ञः_रक्षिगणम्,अधिकारी,एकग्रामाधिकारी,बहुग्रामाधिकृतः,सुवर्णाधिकृतः,रूप्याधिकृतः,अन्तःपुराधिकृतः,अन्तःपुरस्य_रक्षाधिकारी,अन्तःपुरचारिणनपुंसकाः,सेवकः,चारपुरुषः,ज्यौतिषिकः,लेखकः,दूतः,राज्याङ्गाः,चामरम्,राजासनम्,सुवर्णकृतराजासनम्,छत्रम्,हस्तिपकः,सारथिः,रथारूढयोद्धा,योद्धा,सेनारक्षकः,सहस्रभटनेता,सेनानियन्तः,सैन्याधिपतिः,राजादिस्तुतिपाठकः

 : सम्राट्, स्वदेशाव्यवहितदेशराजा, शत्रुराज्याव्यवहितराजा, शत्रुमित्राभ्यां_परतरः_राजा, पृष्ठतो_वर्तमानः_राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

स्वामिन् पुं।

अधिपतिः

समानार्थक:स्वामिन्,ईश्वर,पति,ईशितृ,अधिभू,नायक,नेतृ,प्रभु,परिवृढ,अधिप,इन

3।1।10।2।4

गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ। इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वामिन्¦ पु॰ सव + अस्त्यर्थे मिनि दीर्घः।

१ भर्त्तरि पत्यौधरणिः।

२ कार्त्तिकेये मेदि॰।

३ राजनि अमरः।

४ विभौ

५ हरे

६ हरौ च शब्दर॰।

७ वात्स्यायनमुनौ त्रिका॰।

८ अधिपतौ त्रि॰ अमरः।

९ जैनभेदे पु॰ हैमच॰।

१० परिव्राजकोपाधिभेदे पु॰। तस्य भावः त्व स्वामित्व स्वत्वनिरूपितेक्रयाद्यधीने आत्मवृत्तौ पदार्थभेदे स्वत्वशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वामिन्¦ mfn. (-मी-मिनी-मि) Owner, proprietor, master or mistress, &c. m. (-मी)
1. A master, a lord.
2. A sovereign, a prince, a monarch.
3. A husband, a lover.
4. A spiritual preceptor.
5. A learned Bra4h- man or Pan4d4it
4.
6. An ascetic or religious man of the highest order, (in this sense generally an addition to proper names.)
7. KA4RTIKE4YA.
8. VISHN4U.
9. S4IVA.
10. The Muni VA4TSYA4YANA.
11. A name of GARUD4A. E. स्व own, आमिनच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वामिन् [svāmin], a. (-नी f.) [स्व अस्त्यर्थे मिनि दीर्घः] Possessing proprietory rights. -m.

A proprietor, an owner.

A lord, master; रघुस्वामिनः सच्चरित्रम् Vikr.18.17.

A sovereign, king, monarch.

A husband.

A spiritual preceptor.

A learned Brāhmana, an ascetic or religious man of the highest order; (in this sense usually added to proper names).

An epithet of Kārtikeya.

Of Viṣṇu.

Of Śiva.

Of the sage Vātsyāyana.

Of Garuḍa.

The sacrificer, the owner (at a याग); यो$र्थी स्वत्यागेन ऋत्विजः परिक्रीणीते, यश्च स्वं प्रदेयं त्यजति स स्वामी ŚB. on MS.6.3. 21; तस्मान्न स्वामिनः प्रतिनिधिः ibid.

The image or temple of a god. -Comp. -उपकारकः a horse.-कार्यम् the business of a king or master. -गुणः the virtue of a ruler. -जङ्घिन् m. N. of Paraśurāma.-जनकः the father-in-law. -पाल m. du. the owner and the keeper (of cattle); क्रयविक्रयानुशयो विवादः स्वामिपालयोः Ms.8.5. -भट्टारकः a noble lord. -भावः the state of a lord or owner, ownership. -मूल a. originating in or derived from a master or lord. -वात्सल्यम् affection for the husband or lord.

सद्भावः existence of a master or owner.

goodness of a master or lord.

सेवा the service of a master.

respect for a husband.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वामिन् See. p. 1284 , col. 1.

स्वामिन् m. (fr. 1. स्व+ मिन्)an owner , proprietor , master , lord or owner of( gen. loc. , or comp. ) Mn. MBh. etc.

स्वामिन् m. a chief , commander (of an army) Vikr. Subh.

स्वामिन् m. a husband , lover( du. " husband and wife ") A1past. Mn. MBh. etc.

स्वामिन् m. a king , prince (in dram. used as a form of address = देव)

स्वामिन् m. a spiritual preceptor , learned Brahman or Pandit (used as a title at the end of names , esp. of natives of the Carnatic)

स्वामिन् m. the image or temple of a god (often ifc. ; See. श्रीधर-, विष्णु-स्व्etc. )

स्वामिन् m. N. of स्कन्दYa1jn5. i , 293

स्वामिन् m. of विष्णुL.

स्वामिन् m. of शिवL.

स्वामिन् m. of गरुडL.

स्वामिन् m. of the मुनिवात्स्यायनL.

स्वामिन् m. of the 11th अर्हत्of the past उत्सर्पिणीL.

स्वामिन् m. of various authors (also with मिश्रand शास्त्रिन्; sometimes abridged from names ending in स्वामिन्e.g. for क्षीर-and शबर-स्वामिन्) Cat.

"https://sa.wiktionary.org/w/index.php?title=स्वामिन्&oldid=264233" इत्यस्माद् प्रतिप्राप्तम्