शुद्धि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुद्धिः, स्त्री, (शुथ + क्तिन् ।) दुर्गा । यथा, -- “स्मरणाच्चिन्तनाद्वापि शोध्यते स हि पातकात् तेन शु द्धिः समाख्याता देवी रुद्रतनौ स्थिता ॥” इति देवीपुराणे देवीनिरुक्ताध्यायः ४५ ॥ त्वञ्च धारय मां नित्यं पवित्रं कुरु चासनम् ॥” मण्डपशुद्धिर्यथा, -- “पञ्चगव्येन मूलेन मण्डपं परिशोधयेत् ॥” गौतमीये । “शञ्चगव्येन तद्गेहं मण्डलञ्च विशोधयेत् ॥” पञ्चगव्यप्रमाणन्तु तत्रैव । “पलमात्रं दुग्धभागं गोमूत्रं तावदिष्यते । घृतञ्च पलमात्रं स्यात् गोमयं तोलकद्वयम् ॥ दधि प्रसृतिमात्रं स्यात् पञ्चगव्यमिदं स्मृतम् । अथवा पञ्चगव्यानां समानो भाग इष्यते ॥ मूलमन्त्रेण संमन्त्र्य तेनैव परिशोधयेत् । तेन सर्व्वविशुद्धिः स्यात् सर्व्वपापनिकृन्तनम् ॥” इति तन्त्रसारः ॥ * ॥ ग्रहशुद्धिर्गोचरशब्दे द्रष्टव्या ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुद्धि¦ स्त्री शुध--क्तिन्।

१ मार्जने जटा॰

२ नैर्मल्यसम्पादने

३ वैदिककर्णयोग्यत्वासम्पादकसंस्कारभेदे च।

४ दुर्गायां
“स्मरणाच्चिन्तनाद्वापि शोध्यते येन पातकात्। तेन शुद्धिसमाख्याता देवी रुद्रतनौ स्थिता” देवीपु॰ तन्नामनिरुक्तिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुद्धि¦ f. (-द्धिः)
1. Cleaning, cleansing.
2. Purity, purification.
3. Correc- tion, correctness.
4. Innocence established by ordeal or trial, acquittal.
5. Paying off arrears.
6. Subtraction.
7. Brightness.
8. An expiation.
9. DURGA
4. E. शुध् to be or make pure, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुद्धिः [śuddhiḥ], [शुध्-क्तिन्]

Purity, cleanness.

Brightness, lustre; मुक्तागुणशुद्धयो$पि (चन्द्रपादाः) R.16.18.

Sanctity, holiness; तीर्थाभिषेकजां शुद्धिमाद्धाना महीक्षितः R. 1.85.

Purification, expiation, atonement, expiatory act; शरीरत्यागमात्रेण शुद्धिलाभममन्यत R.12.1.

A purificatory or expiatory rite.

Paying off or clearing (of expenses).

Retaliation, requital.

Acquittal, innocence (established by trial).

Truth, accuracy, correctness.

Rectification, correction.

Subtraction.

N. of Durgā.

(in Arith.) Leaving no remainder. -Comp. -कर a. purifying, correcting. -कृत्m. a washerman.

पत्रम् a list of errata or corrigenda.

a certificate of purification by penance or atonement.-भृत् a.

clear, clean.

pious, virtuous.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुद्धि f. cleansing , purification , purity( lit. and fig. ) , holiness , freedom from defilement , purificatory rite ( esp. a partic. श्राद्धperformed at the cost of a person who needs purification) TBr. etc.

शुद्धि f. setting free or securing (from any danger) , rendering secure Ka1m. VarBr2S.

शुद्धि f. justification , exculpation , innocence (established by ordeal or trial) , acquittal Ya1jn5.

शुद्धि f. quittance , clearing off or paying off , discharge (of a debt etc. ) MW.

शुद्धि f. retaliation ib. Ka1v. Katha1s.

शुद्धि f. verification , correction , making true , correctness , accuracy , genuineness , truth Ya1jn5. Ma1lati1m.

शुद्धि f. clearness , certainty , accurate knowledge regarding( gen. or comp. ; शुद्धिं-कृ, " to ascertain for certain " ; श्-लभ्, " to receive certain intelligence ") Mn. Katha1s. Vet.

शुद्धि f. (in arithm. ) leaving no remainder( शुद्धिम्-इ, " to leave no remainder ") , Bi1jag.

शुद्धि f. subtraction of a quantity or a -qquantity to be subtracted , Li1l.

शुद्धि f. N. of दुर्गाCat.

शुद्धि f. of one of the शक्तिs of विष्णुMW.

शुद्धि f. of दाक्षायणीas worshipped at कपाल-मोचनib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the goddess enshrined at कपालमोचन. M. १३. ४८.

"https://sa.wiktionary.org/w/index.php?title=शुद्धि&oldid=438860" इत्यस्माद् प्रतिप्राप्तम्