विरक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरक्तिः, स्त्री, (वि + रन्ज + क्तिन् ।) विरागः । यथा, -- “देहो गुरुर्मम विरक्तिविवेकहेतु- र्ब्बिभ्रत् स्म सत्त्वनिधनं सततार्त्त्युदर्कम् । तत्त्वान्यनेन विमृशामि यथा तथापि पारक्यमित्यवशितो विचराम्यसङ्गः ॥” इति श्रीभागवते । ११ । ९ । २५ ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरक्ति¦ f. (-क्तिः)
1. Aversion, disinclination.
2. Absence of affection. E. वि before रञ्ज् to affect, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरक्तिः [viraktiḥ], f.

Change of disposition, dissatisfaction, discontent, disaffection.

Estrangement.

Indifference, absence of desire, freedom from passion or worldly attachment; Bhāg.1.16.28.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विरक्ति/ वि- f. change of disposition or feeling , alienation of mind , want of interest , freedom of passion , indifference to( loc. gen. with उपरि, or acc. with प्रति) Ra1jat. Pan5cat. BhP.

विरक्ति/ वि- f. indifference to worldly objects , weanedness from the world BhP.

"https://sa.wiktionary.org/w/index.php?title=विरक्ति&oldid=266778" इत्यस्माद् प्रतिप्राप्तम्