कृत्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्यम्, क्ली, (कृ + “विभाषा कृविषोः” । ३ । १ । १२० । इति क्यप् तुगागमश्च ।) कार्य्यम् । (यथा, गोः रामायणे ३ । ६० । २७ । “तथा स राक्षसीरुक्त्वा राक्षसेन्द्रः प्रतापवान् । निष्क्रम्यान्तःपुरात्तस्थौ किं कृत्यमिति चिन्तयन्” ॥) प्रयोजनम् । इति हेमचन्द्रः ॥

कृत्यः, त्रि, (कृ + क्यप् तुगागमश्च ।) विद्विष्टः । इति मेदिनी ॥ धनादिभिर्भेद्यः । इति जटाधरः ॥ प्रत्ययविशेषः । यथा, -- “कृत्याः षट्तेसमाख्याताःक्यप्ण्यतौ भावकर्म्मणोः । तव्यानीयावनन्ताद्यत्केलिमः कर्म्मकर्त्तरि” ॥ इति सुपद्मसम्मता कारिका ॥ कर्त्तरि कर्म्मणि चार्थे विहिताः कृत्या वाच्यलिङ्गाः स्युः । कृत्यास्त- व्यादयः वोपदेवमते “ते ल्याः” “कृद्धोः कभावे” इत्युक्तेः क्वचित् कृत्थाः कर्त्तर्य्यपि स्युः । कर्त्तरि यथा भव्यस्तरुः भव्या लता भव्यं वनम् । कर्म्मणि यथा, ग्रामो गन्तव्यः नगरी गन्तव्या पुरं गन्तव्यम् । कर्त्तरि कर्म्मणि किं स्थातव्यं स्थेयं ब्रह्म- भूयम् ॥ ब्रह्महत्या इह भावे कृत्याः । असं- ज्ञायामित्येव सूर्य्योऽर्कः भिद्योद्ध्यौ नदौ । इत्यमर- टीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्य¦ न॰ कृ--क्यप् तुक्च।

१ कार्य्ये, व्याकरणप्रसिद्धेपाणिन्यादिपरिभाषिते

२ तव्यादौ ण्यत्क्यप्तव्यानीयर्-यत्केलिमाख्ये प्रत्यये।

३ कर्त्तव्ये त्रि॰ हेमच॰
“कृतकृत्योविधिर्मन्ये” माघः।

४ विद्विष्टे त्रि॰। मेदि॰

५ धनादिभेद्येत्रि॰ जटा॰
“कृत्याः पा॰
“तयोरेव कृत्यक्तखलर्थाः”
“कृत्यैरधिकार्थचते” पा॰।
“कृत्याः षट् ते समाख्याताःक्यव्ण्यतौ भावकर्म्मणीः। तव्यानीयावलन्तात् यत् के-लिमः कर्म्मकर्त्तरि” सुपद्म॰। कृत्याः इत्यधिकारे तेषांविहितत्वात् तेषां तत्संज्ञत्वम्। कृत्यप्रत्ययस्तु धातुवि-शेषात् कर्म्मभावादौ विहितः। कृत्यञ्च वेदादिविहिता-वश्यकर्त्तव्याचारविशेषः। तदधिकारेणैव कृत्यचिन्तामणिकृत्यतत्त्वकृत्यरत्नाकरादयोग्रन्थ विशेषाः प्रवृत्ताः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्य¦ mfn. (-त्यः-त्या-त्यं)
1. To be done or performed.
2. To be rendered murderous or mischievous, hired as an assassin, seduced from allegiance or alliance, hostile through covetousness, &c. f. (-त्या)
1. Action, act.
2. A female deity, to whom sacrifices are offered for destructive and magical purposes.
3. Magic.
4. A pestilence. n. (-त्यं)
1. Motive, cause.
2. The class of affixes in grammar forming nouns corresponding to gerunds and supines, chiefly with a passive signification, but sometimes active, and sometimes abstract nouns. E. कृत्, to injure, to divide &c. क्यप् or यत् affixed, or कृत्, to injure, वुन् affix, and य inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्य [kṛtya], a. [कृ-क्यप्; cf. P.III.1.12]

What should or ought to be done, right, proper, fit; साधु पर्याप्तमेता- वत्कृत्यश्चारित्रसंग्रहः Rām.7.13.18.

Feasible, practicable.

One who may be seduced from allegiance, treacherous; Rāj. T.5.247.

त्यम् What ought to be done, duty, (इतिकृत्य) function; Ms.2.237;7.67.

Work, business, deed, commission; बन्धुकृत्यम् Me.116; अन्योन्यकृत्यैः Ś.7.34.

Purpose, object, end; कूजद्भि- रापादितवंशकृत्यम् R.2.12; Ku.4.15.

Motive, cause; किमागमनकृत्यं ते देवगन्धर्वसेवित Rām.7.21.4. -त्यः A class of affixes used to form potential (future) passive participle; these are तव्य, अनीय, य and also एलिम.

त्या Action, deed.

Magic.

A female deity to whom sacrifices are offered for destructive and magical purposes; परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति Mb.1.31.11.-Comp. -अकृत्यरक्षणम् protection of parties for or against one's cause; Kau. A.1.13. -विधिः m. the rule, precept. -शेष a. One who has not finished his task; व्रज- स्त्रियो दृग्भिरनुप्रवृत्तधियो$वतस्थुः किल कृत्यशेषाः Bhāg.3.2.14.

कृत्यम् [kṛtyam], (from कृन्त्) An instrument of an architect; अन्येषु शिल्पेषु च यान्यपि स्युः सर्वाणि कृत्यान्यखिलेन तत्र Mb. 1.194.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृत्य mfn. " to be done or performed "

कृत्य mfn. practicable , feasible W.

कृत्य mfn. right , proper to be done MBh. R. etc.

कृत्य mfn. one who may be seduced from allegiance or alliance , who may be bribed or hired (as an assassin) Ra1jat. v , 247

कृत्य mfn. (in med.) to be treated or attended with (in comp. ) Sus3r.

कृत्य m. ( scil. प्रत्यय)the class of affixes forming the fut. p. Pass. (as तव्य, अनीय, य, एलिम, etc. ) Pa1n2.

कृत्य m. a kind of evil spirit (named either with or without the addition of यक्ष, मानुष, असुर, etc. ) Buddh. (perhaps v.l. for त्याbelow)

कृत्य n. what ought to be done , what is proper or fit , duty , office Mn. R. etc.

कृत्य n. action , business , performance , service S3ak. Sarvad. etc.

कृत्य n. purpose , end , object , motive , cause MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=कृत्य&oldid=497089" इत्यस्माद् प्रतिप्राप्तम्