पेशी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेशी, स्त्री, (पिश + इन् । वा ङीष् ।) अण्डम् । इत्यमरः । २ । ५ । ३७ ॥ (गर्भावेष्टनचर्म्ममयकोषः । यथा, सुश्रुते । १ । २६ । “धमनीस्रोतोऽस्थितद्विवरपेशीप्रभृतिषु वा शरीर- प्रदेशेषु ॥”) सुपक्वकलिका । (यथा, सुश्रुते उत्तरतन्त्रे । ४० अध्याये । “मधुकं विल्वपेश्यश्च शर्करामधुसंयुताः । अतीसारं निहन्युश्च शालीषष्टिकयोः कणाः ॥”) मांसी । खड्गपिधानकम् । मांसपिण्डी । इति मेदिनी । शे, १२ ॥ (यथा, महाभारते । १ । ११५ । १२ । “तां स मांसमयीं पेशीं ददर्श जपतां वरः ॥” (अस्याः संख्यावस्थानादयो यथा, -- “पञ्च पेशीशतानि भवन्ति । तासां चत्वारि- शतानि शाखासु । कोष्ठे षट्षष्टिः । ग्रीवां प्रत्यूर्द्धञ्चतुस्त्रिंशत् । एकैकस्यान्तु पादाङ्गुल्यां तिस्रस्तिस्रस्ताः पञ्चदश । दश प्रपदे । पादोपरि कूर्च्चसन्निविष्टास्तावत्य एव । दश गुल्फतलयोः । गुल्फजान्वन्तरे विंशतिः । पञ्च जानुनि । विंशति- रूरौ । दश वङ्क्षणे । शतमेवमेकस्मिन् सक्थ्नि भवन्ति । एतेनेतरसक्थि बाहू च व्याख्यातौ । तिस्रः पायौ । एका मेढ्रे । सेवन्याञ्चापरा । द्वे वृषणयोः । स्फिचोः पञ्च पञ्च । द्वे वस्ति शिरसि । पञ्चोदरे । नाभ्यामेका । पृष्ठोर्द्ध- संनिविष्टाः पञ्च पञ्च दीर्घाः । षट् पार्श्वयोः । दश वक्षसि । अक्षकांसौ प्रति समन्तात् सप्त । द्वे हृदयामाशययोः । षट् यकृत्प्लीहोण्डकेषु ॥ ग्रीवायाञ्चतस्रः । अष्टौ हन्वोः । एकैका काक- लकगलयोः । द्वे तालुनि । एका जिह्वायाम् । ओष्ठयोर्द्वे । घोणायां द्वे । द्वे नेत्रयोः । गण्डयो- श्चतस्रः । कर्णयोर्द्वे । चतस्रो ललाटे । एका शिरसीत्येवमेतानि पञ्च पेशीशतानि । सिरास्नाय्वस्थिपर्व्वाणि सन्धयश्च शरीरिणाम् । पेशीभिः संवृतान्यत्र बलवन्ति भवन्त्यतः ॥ स्त्रीणान्तु विंशतिरधिकाः । दश तासां स्तनयो- रेकैकस्मिन् पञ्च पञ्च यौवने तासां परिवृद्धिः । अपत्यपथे चतस्रस्तासां प्रसृतेऽभ्यन्तरतो द्वे मुखाश्रिते वाह्ये च प्रवृत्ते द्वे । गर्भच्छिद्र- संश्रितास्तिस्रः । शुक्रार्त्तव प्रवेशिन्यस्तिस्र एव । पित्तपक्वाशयमध्ये गर्भाशयो यत्र गर्भस्तिष्ठति । तासां बहलपेलवस्थूलाणुपृथुवृत्तह्रस्वदीर्घस्थिर- मृदुश्लक्षणकर्कशभावाः सन्ध्यस्थिशिरास्नायु- प्रच्छादका यथादेशं स्वभावत एव भवन्ति ॥ भवति चात्र । पुंसां पेश्यः पुरस्ताद्याः प्रोक्ता लक्षणमुष्कजाः । स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः ॥” इति सुश्रुते शारीरस्थाने पञ्चमेऽध्याये ॥) नदीभेदः । पिशाचीविशेषः । राक्षसीविशेषः । इति शब्दरत्नावली ॥ (वाद्यविशेषः । यथा, महाभारते । ६ । ४२ । ३ । “तथा भेर्य्यश्च पेश्यश्च क्रकचा गोविषाणिकाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेशी स्त्री।

अण्डम्

समानार्थक:पेशी,कोश,अण्ड

2।5।37।2।1

प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः। पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेशी¦ f. (-शी)
1. The egg of a bird.
2. A blown bud.
3. Spikenard, (Valeriana jatamansi.)
4. A ball of flesh or meat.
5. A sheath, a [Page469-a+ 60] scabbard.
6. A muscle.
7. The fetus shortly after cenception.
8. A kind of musical instrument.
9. The name a river.
10. The name of a female imp or demon. E. पिश् to be a component part, aff. इन् and ङीप् added; also पेशि |

पेशी(शि)कोष(श)¦ m. (-षः or शः) A bird's egg. “अण्डकोषेच” |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पेशी f. See. below.

पेशी f. ( g. गौरा-दि)a piece of flesh or meat (also मांस-प्or पेशी मांस-मयी) Shad2vBr. Gobh. MBh. (See. पिशित)

पेशी f. the fetus shortly after conception(629023 -त्वn. ) Nir. MBh. Sus3r.

पेशी f. a muscle (of which there are said to be 500 in the human body) Ya1jn5. Sus3r.

पेशी f. the peel or rind (of fruit) Sus3r. (See. पेशिका)

पेशी f. a kind of drum MBh.

पेशी f. a sheath , scabbard L.

पेशी f. a shoe L.

पेशी f. the egg of a bird L.

पेशी f. spikenard L.

पेशी f. a blown bud L.

पेशी f. N. of a पिशाचीand a राक्षसीL.

पेशी f. of a river L.

पेशी ind. for श.

"https://sa.wiktionary.org/w/index.php?title=पेशी&oldid=501063" इत्यस्माद् प्रतिप्राप्तम्