हाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हालः, पुं, (हलेन क्रीडतीति । अण् । यद्वा, हलतीति । हल + “ज्वलितिकसन्तेभ्यो णः ।” ३ । १ । १४० । इति णः ।) बलरामः । इति त्रिकाण्डशेषः ॥ शालिवाहनराजः । इति हेम- चन्द्रः ॥ हलः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाल पुं।

राजा

समानार्थक:राज्,राज्,पार्थिव,क्ष्माभृत्,नृप,भूप,महीक्षित्,स्वामिन्,सुत,भूभृत्,मूर्धाभिषिक्त,राजन्,हाल

3।3।206।4।1

मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः। कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥ स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः। हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्.। तूलिश्चित्रोपकरणशलाकातूलशय्ययोः। तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि॥ दवदावौ वनारण्यवह्नी जन्महरौ भवौ।

पत्नी : बद्धपट्टा_राज्ञी,राज्ञी,पट्टमहिषी,राजभार्या

स्वामी : चक्रवर्ती

सम्बन्धि2 : राज्ञः_रक्षिगणम्,सेवकः,चामरम्,राजासनम्,छत्रम्

वैशिष्ट्यवत् : राज्यगुणः,राजशक्तिः,राज्ञां_छत्रचामरादिव्यापारः,चामरम्,राजासनम्,छत्रम्,नृपच्छत्रम्

जन्य : राजपुत्री,राज्ञः_बाला

सेवक : राजगृहम्,राजगृहसामान्यम्,राज्ञां_स्त्रीगृहम्,मन्त्री,धर्माध्यक्षः,न्यायाधीशः,द्वारपालकः,राज्ञः_रक्षिगणम्,अधिकारी,एकग्रामाधिकारी,बहुग्रामाधिकृतः,सुवर्णाधिकृतः,रूप्याधिकृतः,अन्तःपुराधिकृतः,अन्तःपुरस्य_रक्षाधिकारी,अन्तःपुरचारिणनपुंसकाः,सेवकः,चारपुरुषः,ज्यौतिषिकः,लेखकः,दूतः,राज्याङ्गाः,चामरम्,राजासनम्,सुवर्णकृतराजासनम्,छत्रम्,हस्तिपकः,सारथिः,रथारूढयोद्धा,योद्धा,सेनारक्षकः,सहस्रभटनेता,सेनानियन्तः,सैन्याधिपतिः,राजादिस्तुतिपाठकः

 : सम्राट्, स्वदेशाव्यवहितदेशराजा, शत्रुराज्याव्यवहितराजा, शत्रुमित्राभ्यां_परतरः_राजा, पृष्ठतो_वर्तमानः_राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

हाल पुं।

सुरा

समानार्थक:सुरा,हलिप्रिया,हाला,परिस्रुत्,वरुणात्मजा,गन्धोत्तमा,प्रसन्ना,इरा,कादम्बरी,परिस्रुत्,मदिरा,कश्य,मद्य,वारुणी,मधु,हाल,अनुतर्ष

3।3।206।4।1

मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः। कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥ स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः। हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्.। तूलिश्चित्रोपकरणशलाकातूलशय्ययोः। तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि॥ दवदावौ वनारण्यवह्नी जन्महरौ भवौ।

अवयव : सुराकल्कः,सुरामण्डः

वृत्तिवान् : शौण्डिकः

 : मधुकपुष्पकृतमद्यम्, इक्षुशाकादिजन्यमद्यम्, नानाद्रव्यकृतमद्यम्

पदार्थ-विभागः : खाद्यम्,पानीयम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाल¦ पु॰ हलोऽस्त्यस्य अण् हल एव वा अण्।

१ बलरामेत्रिका॰।

२ हले च मेदि॰।

३ शालिवाहननृपे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाल¦ m. (-लः)
1. BALARA4MA.
2. A name of SA4LIVA4HANA.
3. A plough. f. (-ला) Spirituous liquor. f. (-ली) A wife's younger sister. E. हाल a plough, aff. अण्; or हल् to plough, aff. घञ्। In fem. हल्-इण्-ङीष् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाल [hāla] ला [lā] हलम् [halam], (ला) हलम् 1 A sort of deadly poison produced at the churning of the ocean; (being of a very virulent character it began to burn up everything when it was swallowed by the god Śiva); अहमेव गुरुः सुदारुणानामिति हालाहल मास्म तात दृप्यः । ननु सन्ति भवादृशानि भूयो भुवने$स्मिन् वचनानि दुर्जनानाम् Subhāṣ.; हालाहलं न विषं विषं रमा Subhāṣ.

(Hence) A deadly poison or poison in general; हालाहलं खलु पिपासति कौतुकेन Bv.1.95;2.73; मधु तिष्ठति वाचि योषितां हृदये हालहलं महद्विषम् Pt.1.188. (Also written हलाहल or हालहाल).

हालः [hālḥ], [हलो अस्त्यस्य अण्, हल एव वा अण्]

A plough.

N. of Balarāma.

N. of a king, Śālivāhana king.

A kind of bird. -ला Spirituous liquor. -ली A wife's younger sister. -Comp. -मृत् m. an epithet of Balarāma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हाल m. = हल, a plough L.

हाल m. a " scraper " (kind of bird) Sus3r. Sch.

हाल m. N. of बल-राम(See. हलधर) L.

हाल m. of सातवाहनCat.

हाल m. of a king (son of अरिष्ट-कर्मन्) VP.

हाल हालक, हालिकetc. See. p.1293 , cols. 1 and 2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a त्रयार्षेय. M. २००. १४. [page३-765+ २८]
(II)--an आन्ध्र king; ruled for five years (one year-ब्र्। प्। and वा। प्।); with him are twelve (पञ्चसप्तक) kings. M. २७३. 9; Br. III. ७४. १६५; वा. ९९. ३५२.
"https://sa.wiktionary.org/w/index.php?title=हाल&oldid=506377" इत्यस्माद् प्रतिप्राप्तम्