प्रीति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रीतिः, स्त्री, (प्रीञ् तर्पणे + भावे क्तिन् ।) तृप्तिः । (यथा, रामायणे । १ । ६८ । १२ । “प्रतिज्ञां मम राजेन्द्र ! निर्वर्त्तयितुमर्हसि । पुत्त्रयोरुभयोरेव प्रीतिं त्वसुपलप्स्यसे ॥”) तत्पर्य्यायः । मुत् २ प्रमदः ३ हर्षः ४ प्रमोदः ५ आमोदः ६ सम्मदः ७ आनन्दथुः ८ आनन्दः ९ शर्म्म १० सातम् ११ सुखम् १२ । इत्यमरः । १ । ४ । २४ ॥ केचिचु । मुदादिसप्तकं प्रीतौ । आनन्दथ्वादिपञ्चकं सुखे इत्याहुः इति भरतः ॥ इष्टदर्शनजन्यं सुखम् । इति मोक्षधर्म्मे नील- कण्ठः ॥ कामपत्नी । इति मेदिनी । ते, ३४ ॥ सा पुरा अनङ्गवती वेश्या आसीत् विभूतिद्बादशी- व्रतं कृत्वा रत्याः सपत्नी जाता । यथा, -- “वेश्यानङ्गवती नाम विभूतिद्वादशीव्रतम् । समाप्य माघमासस्य द्वादश्यां लवणाचलम् ॥ निवेदयन्ती गुरवे शय्याञ्चोपस्करान्विताम् । अलंकृत्य हृषीकेशं सौवर्णामरपादपम् ॥ सा चानङ्गवती वेश्या कामदेवस्य साम्प्रतम् । पत्नी सपत्नी संजाता रत्याः प्रीतिरिति श्रुता ॥” इति मात्स्ये ८२ अध्यायः ॥ विष्कम्भादिसप्तविंशतियोगान्तर्गत द्बितीययोगः । तत्र जातफलम् । “प्रसूतिकाले यदि प्रीतियोगो नरो ह्यरोगः सुखवान् विनोदी । रक्तानुरक्तो विदुषां प्रपन्नः संप्रार्थितो यच्छति वित्तमेव ॥” इति कोष्ठीप्रदीपः ॥ प्रेम । इति मेदिनी । ते, ३४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रीति स्त्री।

आनन्दः

समानार्थक:मुद्,प्रीति,प्रमद,हर्ष,प्रमोद,आमोद,सम्मद,आनन्दथु,आनन्द,शर्मन्,शात,सुख,माद,मद,भोग,आमोद,हन्त,जोषम्

1।4।24।2।2

स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः। मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः॥

 : अतिप्रीतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रीति¦ स्त्री प्री--भावे क्तिच्।

१ हर्षे

२ आनोदे

३ तृप्तौ च। विष्कुम्भादियोगेषु

४ द्वितीययोगे।

५ कामस्य पत्नीभेदेरत्याः सपत्न्याञ्च
“वेश्याऽभङ्गवती नाम विभूतिद्वादशीव्रतम्। समाप्य माममासस्य द्वादश्यां लवणाचलम्। निवेदयन्ती गुरुवे शय्याञ्चोपस्करान्विताम्। अलङ्कृत्यहृषीकेशं सौवर्णामरपादपम्। स चानङ्गवतो वेश्याकामदेवस्य साम्प्रतम्। पत्नी, सपत्नी संजाता रन्याःप्रीतिरिति श्रुता” मात्स्ये

८२ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रीति¦ f. (-तिः)
1. Joy, pleasure, happiness.
2. Love, affection, regard.
3. The wife of KA4MA, or Cupid.
4. The second of the twenty-seven astronomical Yogas. E. प्री to please, aff. क्तिच |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रीतिः [prītiḥ], [प्री भावे क्तिच्] f. Pleasure, happiness, satisfaction, delight, gladness, joy, gratification; निहत्य धार्त- राष्ट्रान् नः का प्रीतिः स्याज्जनार्दन Bg.1.36; Bhāg.1.23.32. भुवनालोकनप्रीतिः Ku.2.45;6.21; R.2.51; Me.64.

Favour, kindness.

Love, affection, regard; प्रीतिप्रमुख- वचनं स्वागतं व्याजहार Me.4,16; R.1.57;12.54.

Liking or fondness for, delight in, addiction to; द्यूत˚, मृगया˚.

Friendliness, amity.

Conciliation.

A symbolical expression for the letter ध.

N. of a wife of Cupid and rival of Rati; (स चानङ्गवती वेश्या कामदेवस्य सांप्रतम् । पत्नी, सपत्नी संजाता रत्याः प्रीतिरिति श्रुता ॥ Matsya P.).

Longing (अभिलाषा); प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ॥ एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते । Rām.2.1.36-37.

N. of a श्रुति.

The 2nd of the 27 astrological Yogas. -Comp. -कर a. producing love, kind, agreeable.-कर्मन् n. an act of friendship or love, a kind action.-च्छेदः destruction of joy; Mk. -जुषा N. of the wife of अनिरुद्ध. -तृष् m. N. of cupid. -द a. inspiring love; giving pleasure, pleasing. (-दः) a jester or buffoon in a play. -दत्त a. given through affection. (-दत्तम्) property given to a female by her relatives, particularly by her father-in law or mother-in-law at the time of marriage; प्रीत्या दत्तं तु यत् किंचित् श्वश्र्वा वा श्वशुरेण वा । पाद- वन्दनिकं चैव प्रीतिदत्तं तदुच्यते ॥ Kātyāyana. -दानम्, -दायः a gift of love, a friendly present; तदवसरो$यं प्रीतिदायस्य Māl.4; R.15.68. -धनम् money given through love or friendship. -पात्रम् an object of love, any beloved person or object. -पुरोग a. affectionate, loving. -पूर्वम्, पूर्वकम्ind. kindly, affectionately. -प्रमुख a. friendly, affectionate, full of love, kind; Me.4. -भाज् a.

enjoying friendship, loved.

Contented; स्तनभरनमिताङ्गीरङ्गनाः प्रीति- भाजः Ki.6.47. -मनस् a.

delighted in mind, pleased, happy.

kind, affectionate. -मय a. arising from love or joy. -युज् a. dear, affectionate, beloved; सखीनिव प्रीति- युजो$नुजीविनः Ki.1.1.

रसायनम् a collyrium made of love; मित्रं प्रीतिरसायनं नयनयोः H.183.

Any nectar-like beverage causing joy. -वचस् n., -वचनम् a friendly or kind speech. -वर्धन a. increasing love or joy. (-नः) an epithet of Viṣṇu; प्रियकृत् प्रीतिवर्धनः Viṣṇusahasranāma.-वादः a friendly discussion. -विवाहः a love-marriage, love-match (based purely on love). -श्राद्धम् a sort of Śrāddha or obsequial ceremony performed in honour of the manes of both parents. -संयोगः relation of friendship. -संगतिः friendly alliance. -स्निग्ध a. moist or wet through love (as the eyes).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रीति f. any pleasurable sensation , pleasure , joy , gladness , satisfaction (with loc. or ifc. ; with ind.p. , " joy at having done anything ") Gr2S3rS. etc.

प्रीति f. friendly disposition , kindness , favour , grace , amity (with समम्or ifc. ) , affection , love (with gen. loc. , or ifc. ) MBh. Ka1v. etc.

प्रीति f. joy or gratification personified ( esp. as a daughter of दक्षor as one of the two wives of काम-देव) Hariv. Pur. Katha1s.

प्रीति f. N. of a श्रुतिSam2gi1t.

प्रीति f. the 2nd of the 27 astrological Yogas. L.

प्रीति f. N. of the 13th कलाof the moon Cat.

प्रीति f. a symbolical expression for the sound ध्Ra1matUp.

प्रीति f. in a friendly way , amicably Mn. Ragh. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a कला of the moon. Br. IV. ३५. ९२.
(II)--a कला of विष्णु. Br. IV. ३५. ९५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRĪTI : Wife of sage Pulastya. Prīti got a son named Dattoli of her husband Pulastya, That Dattoli was in his previous birth the Agastya of Svāyambhuva Man- vantara. (Chapter 107, Aṁśa 17, Viṣṇu Purāṇa).


_______________________________
*4th word in left half of page 607 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रीति&oldid=503028" इत्यस्माद् प्रतिप्राप्तम्