पौष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौषः, पुं, (पौषी पौर्णमास्यस्मिन्निति । सास्मिन् पौर्णमासीत्यण् ।) वैशाखादिद्बादशमासान्त- र्गतनवममासः । पुष्यनक्षत्रयुक्ता पौर्णमासी यत्र मासे सः । तत्पर्य्यायः । तैषः २ सहस्यः ३ । इत्यमरः ॥ पौषिकः ४ हैमनः ५ । इति राज- निर्घण्टः ॥ तिष्यः ६ तिष्यकः ७ । इति शब्द- रत्नावली ॥ अयं धनुःस्थरविप्रारब्धशुक्लप्रति- पदादिदर्शान्तरूपो मुख्यचान्द्रः । कृष्णप्रति- पदादिपौर्णमास्यन्तरूपो गौणचान्द्रः । धनू- राशिस्थरविकः सौरः । इति स्मृतिः ॥ * ॥ तत्र जातफलम् । यथा, कोष्ठीप्रदीपे । “निगूढमन्त्रः सुकृशाङ्गयष्टिः परोपकारी पितृवित्तहीनः । कष्टान्वितार्थव्ययकृद्विधिज्ञः पौषप्रसूतः पुरुषः सुधीरः ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौष पुं।

पौषमासः

समानार्थक:पौष,पौष,तैष,सहस्य

1।4।14।3।1

समरात्रिन्दिवे काले विषुवद्विषुवं च तत्. पुष्पयुक्ता पौर्णमासी पौषी मासे तु यत्र सा। नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे। मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

पौष पुं।

पौषमासः

समानार्थक:पौष,पौष,तैष,सहस्य

1।4।15।1।1

पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने। स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौष¦ पु॰ पुष्येण युक्ता पौर्णमासी पुष्य--अण् यलोपःङीप् पौषी सा यत्र मासे अर्द्धमासे वर्षे वा पुनरण्।

१ पुष्यनक्षत्रयुक्तपौर्णमासीयुक्ते

१ मासे

२ पक्षे

३ जैवेवर्षभेदे कार्त्तिकशब्दे

१९

४९ पृ॰ दृश्यम्।
“मीनादिस्थोरविर्येषामारम्भः प्रथमक्षणे” इत्यादिरीत्या धनुःस्थर-व्यारब्धः शुक्लपतिपदादिदर्शान्तात्मको मुख्यचान्द्रपौषःकृष्णपक्षादिपौर्णमास्यन्तः गौणः पौषः, धनूराशिस्थर-विकः सौरः पौष इति भेदः तेनान्यत्र भक्तिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौष¦ m. (-षः) The month Pausha, in which the moon is in the Pushya asterism, (December-January.) f. (-षी) Day of full moon in the month of Pausha. E. पुष्य the asterism in which the moon is full in this month, and अञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौषः [pauṣḥ], N. of a lunar month in which the moon is in the Puṣya asterism (corresponding to DecemberJanuary). -षी The day of full-moon in the month of Pauṣa; पौष्यां तिथौ पुष्यमसूत पत्नी R.18.32. -षम् A festival.

A fight, combat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पौष mf( ई)n. relating to or occurring at the time when the moon is in the asterism पुष्यRagh. Var.

पौष m. the month पौष(December-January , when the full moon is in the asterism पुष्य) Gr2S3rS. MBh. etc.

पौष m. N. of the 3rd year in the 12 years' cycle of Jupiter VarBr2S.

पौष n. a festival or a partic. festival L.

पौष n. a fight , combat L.

पौष n. N. of sev. सामन्s Br.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a month. On the एकादशि day is to be per- formed मन्वन्तरादि s4ra1ddha; on the अष्टमि शम्भु is to be worshipped. M. १७. 7; ५६. 2; ६०. ३५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pauṣa  : m.: Name of a month

Aṅgiras had told Bhīṣma that if one spent the month of Pauṣa eating only once a day (bhaktenaikena yaḥ kṣapet) he was born fortunate, handsome and famous 13. 109. 19.


_______________________________
*1st word in left half of page p259_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pauṣa  : m.: Name of a month

Aṅgiras had told Bhīṣma that if one spent the month of Pauṣa eating only once a day (bhaktenaikena yaḥ kṣapet) he was born fortunate, handsome and famous 13. 109. 19.


_______________________________
*1st word in left half of page p259_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पौष&oldid=445835" इत्यस्माद् प्रतिप्राप्तम्