अरे

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरे, व्य, (ऋ + ए ।) नीचसम्बोधनं । इति हेम- चन्द्रः ॥ ओरे इति भाषा । अपाकृतिः । असूया । इति मेदिनी ॥ (रोषाह्वाने । अपकृतौ । “अरे चेतोमीन ! भ्रमणमधुना यौवनजले त्यज त्वं स्वच्छन्दं युवतिजलधौ पश्यसि न किम्” । इति शान्तिशतके । “अरे अनुड्वन् ! निरपराधराज- कुलकदन महापातकिन् अशिष्टविकृतचेष्ट !” इति महावीरचरिते ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरे¦ अव्य॰ ऋ--ए।

१ रोषाह्वाने,

२ नीचसंबोधने
“आत्मावा अरे द्रष्टव्यः श्रोतव्य इति” न वा अरे पत्युः कामा-यास्याः पतिः प्रियो भवति” शत॰ ब्रा॰ बहुकृत्वः पाठः। तच्च याज्ञवल्क्येन मैत्रेयीनामकपत्नीं प्रति सम्बोधनायोक्तंतस्याश्च स्वापेक्षया न्यूनत्वात् नीचसम्बोधनम्।

३ अपकृतौ,

४ असूयायाञ्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरे¦ ind. Interjection of calling to inferiors.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरे [arē], ind. An interjection of (a) calling to inferiors; आत्मा वा अरे द्रष्टव्यः श्रोतव्यः, न वा अरे पत्युः कामायास्याः पतिः प्रियो भवति Śat. Br. (said by Yajñavalkya to his wife Maitreyī); Bṛi. Up 2.4.4. (b) of anger; अरे महाराजं प्रति कुतः क्षात्रियाः U.4; (c) of envy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरे ind. interjection of calling VS. S3Br. etc. (See. अररे, अरेरे, and रे).

"https://sa.wiktionary.org/w/index.php?title=अरे&oldid=488517" इत्यस्माद् प्रतिप्राप्तम्