दीन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीनम्, क्ली, (दीयते स्म इति । दी + क्तः । ततः निष्ठा- तस्य नः ।) तगरपुष्पम् । इति राजनिर्घण्टः । (अस्य पर्य्यायो यथा, -- “कालानुसारिवा वक्रं तगरं कुटिलं शठम् । महोरगं नतं जिह्मं दीनं तगरपादिकम् ॥” इति वैद्यकरत्नमालायाम् ॥)

दीनः, त्रि, (दीयते स्मेति । ओ दीङ् क्षये + “गत्यर्थाकर्म्मकेति ।” ३ । ४ । ७२ । इति कर्त्तरि क्तः । “ओदितश्च ।” ७ । २ । ४५ । इति निष्ठा- तस्य नः । यद्वा, दी + “इण्षिञ्जिदीङुष्य- विभ्यो नक् ।” उणां । ३ । २ । इति नक् ।) दरिद्रः । इत्यमरः । ३ । १ । ४९ ॥ (यथा, मनौ । ९ । २३८ । “चरेयुः पृथिवीं दीनाः सर्व्वधर्म्मवहिष्कृताः ॥”) भीतः । इति मेदिनी । ने, २१ ॥ (दुःखितः । यथा, रघुः । २ । २५ । “सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीन वि।

दरिद्रः

समानार्थक:निःस्व,दुर्विध,दीन,दरिद्र,दुर्गत

3।1।49।1।3

निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः। वनीयको याचनको मार्गणो याचकार्थिनौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीन¦ त्रि॰ दी--क्त तस्य नः।

१ दुःखिते अमरः।

२ भीते च।

३ तगरपुष्पे न॰

४ मूषिकायां स्त्री मेदि॰।
“यद्वासुदेवे-नादीनमनादीनवमीरितम् माघः।
“दिनानि दीनो-द्धरणोचितस्य” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीन¦ mfn. (-नः-ना-नं)
1. Poor, indigent, needy, distressed.
2. Afraid, frightened, timid. f. (-ना) A mouse or shrew. E. दी to waste or decay, affix क्त, deriv. irr. or दी as before, Unadi affix नक् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीन [dīna], a. [दी-क्त तस्य न]

Poor, indigent.

Distressed, ruined, afflicted, miserable, wretched.

Sorry, dejected, melancholy, sad; सा विरहे तव दीना Gīt.4.

Timid, frightened.

Mean, piteous; यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः Bh.2.51. -नः A poor person, one in distress or misery; दीनानां कल्पवृक्षः Mk.1.48; दिनानि दीनोद्धरणोचितस्य R.2.25. -नम् Distress, wretchedness.-ना The female of a mouse or shrew. -Comp. -दयालु, -वत्सल a. kind to the poor. -बन्धुः a friend of the poor. -लोचनः a cat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीन mfn. (fr. 3. दि?)scarce , scanty RV.

दीन mfn. depressed , afflicted , timid , sad

दीन mfn. miserable , wretched Mn. MBh. Ka1v. etc.

दीन n. distress , wretchedness Hariv. Pan5c.

दीन n. Tabernamontana Coronaria L.

दीन mfn. See. under3. दी.

"https://sa.wiktionary.org/w/index.php?title=दीन&oldid=500258" इत्यस्माद् प्रतिप्राप्तम्