पागल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पागलः, पुं, (पा रक्षणं तस्मात् गलति आत्म- रक्षणात् विच्युतो भवतीति । गल् + अच् ।) उन्मत्तः । वातुलः । यथा, -- “पागलायाङ्गहीनाय चान्धाय वधिराय च । जडाय चैव मूर्खाय क्लीवतुल्याय पापिने । ब्रह्महत्यां लभेत् सोऽपियः स्वकन्यां ददाति च ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १४ अध्याथः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पागल¦ त्रि॰ पिबति सुरां सा + कर्त्तरि क्विप् पाः सुरा-पायीव गलति स्खलति गल--अच्। उन्मत्ते
“पागला-याङ्गहीनाय चान्धाय वधिराय च। जडाय चैव मू-र्खाय क्लीवतुल्याय पापिने। व्रह्महत्यां लभेत् सोऽपियः स्वकन्यां ददाति च” ब्रह्मवै॰ प्रकृ॰



४ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पागल [pāgala], a. Mad, demented.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पागल mfn. (a word used in Bengali) mad , deranged , demented BrahmaP.

"https://sa.wiktionary.org/w/index.php?title=पागल&oldid=500876" इत्यस्माद् प्रतिप्राप्तम्