क्लेशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्लेशः [klēśḥ], [क्लिश्-भावे घञ्]

Pain, anguish, suffering, distress, trouble; किमात्मा क्लेशस्य पदमुपनीतः Ś.1; क्लेशः फलेन हि पुनर्नवतां विधत्ते Ku.5.86; Bg.12.5.

Wrath, anger.

Care, trouble.

Worldly occupation.

Sin (in the Buddhist sense); अविद्या$स्मितारागद्वेषाभिनिशाः क्लेशाः Yoga Sūtra 2.3. अपि च क्लेशान् विहाय मम शत्रुबुद्धिरे नान्यत्र Nāg.3; अनुकम्प्यतामसौ राज्यस्य कृते क्लेशदासीकृतो तपस्वी ibid.-Comp. -अपह a. allaying pain, consoling, palliative. (-हः) a son. -कर a. causing pain or trouble. -क्षमा a. capable of enduring trouble.

"https://sa.wiktionary.org/w/index.php?title=क्लेशः&oldid=497792" इत्यस्माद् प्रतिप्राप्तम्