उपत्यका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपत्यका, स्त्री, (उप समीपे आसन्ना भूमिः । उप + “उपाधिभ्यां त्यकन्नासन्नारूढयोः” । ५ । २३४ । इति त्यकन् । “त्यकनश्च निषेधः” इति इत्वा- भावः ।) पर्ब्बतनिकटभूमिः । इत्यमरः ॥ (यथा, रघुः । ४ । ४६ । “मारीचोद्भ्रान्तहारीता मलयाद्रेरुपत्यकाः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपत्यका स्त्री।

अद्रेरधस्थोर्ध्वासन्नभूमिः

समानार्थक:उपत्यका

2।3।7।2।1

खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः। उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपत्यका¦ स्त्री उप + भवार्थे त्यकन् त्यकनो निषेधात् नातैत्त्वम्। पर्वतस्यासन्नायां मूमौ।
“मलयाद्रेरुपत्यका” रघुः। प्राग्भा-गतापतददिहेदमुपत्यकासु” माघः।
“कान्ततरेयं गन्धपा-षाणवत्युपत्यका” दशकु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपत्यका¦ f. (-का) Land near the foot of a hill or mountain. E. उप near, त्यकन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपत्यका [upatyakā], [उप-त्यकन् P.V.2.34.; पर्वतस्यासत्रं स्थलं उपत्यका Sk. उपाधिभ्यां त्यकन्नासन्नारूढयोः]

A land at the foot of a mountain, low land; मलयाद्रेरुपत्यकाः R.4.46; एते खलु हिमवतो गिरेरुपत्यकारण्यवासिनं संप्राप्ताः Ś.5. जलनीली- मिलत्पङ्कपिच्छलोपत्यकातलात् Śiva B.26.52.

A vale, valley.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपत्यका f. land at the foot of a mountain or hill , low-land Pa1n2. Ragh. S3ak. S3is3. etc.

उपत्यका f. a vale , valley L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UPATYAKĀ : A country in Bhārata. (Mahābhārata, Bhīṣma Parva, Chapter 2, Stanza 55).


_______________________________
*3rd word in right half of page 809 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उपत्यका&oldid=492917" इत्यस्माद् प्रतिप्राप्तम्