श्रावण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रावणः, पुं, (श्रवणेनाचरति न तु कार्य्येणेति । श्रवण + अण् । पाषण्डः । इति मेदिनी ॥ (श्रवणेन गृह्यते इति । श्रवण + “शेषे ।” ४ । २ । ९२ । इत्यण् । शब्दः । इति काशिका ॥) वैगाखादि-द्वादशमासान्तर्गत-चतुर्थ-मासः । श्रवणानक्षत्रयुक्ता पौर्णमासी श्रावणी सा यत्र मासे सः । (श्रवणा + अण् ।) तत्पर्य्यायः । नभाः २ श्रावणिकः ३ । इत्यमरः ॥ नभः ४ । इति शब्दरत्नावली । स च द्विविधः सौर- श्चान्द्रश्च । कर्क्कटस्थरविको मामः सौर- श्रावणः । कर्कटस्थरविप्रारब्धशुक्लप्रतिपदादि- दर्शान्तो मासश्चान्द्रश्रावणः । चान्द्रोऽपि द्विविधो मुख्यो गौणश्च । तत्र मुख्यचान्द्रश्राव- णोयकृष्णप्रतिपदादिपौर्णमास्यन्तो मासो गौण- चान्द्रः श्रावणः । मुख्यलक्षर्ण प्रागेवोक्तम् । इति मलमासतत्त्वम् ॥ * ॥ तत्र जातफलम् । स्वयं भक्षयेच्च । उभयदिने पूर्व्वाह्णे मुहूर्त्तान्यून- पञ्चमीलाभे पूर्व्वदिने पूजा युग्मात् । श्रावण्यां पौर्णमास्यां श्राद्धमावश्यकम् । इति कृत्यतत्त्वम् ॥ श्रवणानक्षत्रसम्बन्धिनि, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रावण पुं।

श्रावणमासः

समानार्थक:श्रावण,नभस्,श्रावणिक,नभस्

1।4।16।2।2

वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्. आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रावण¦ पु॰ श्रवणेन युक्ता षौर्णमासी श्रावणी सास्मित् मासेअण। वैशाखादिषु चतुर्थे श्रावणीयुक्ते चान्द्रे

१ मासे

२ तथाभूते पक्षे श्रवणनक्षत्रेण पर्वान्तकाले उदयास्तसम्ब-न्धात् वार्हपत्ये

३ वर्षभेदे च। गुरुवर्षशब्दे

२६

१९ पृ॰दृश्यम् उपचारात् कर्कटस्थरविके सौरे

४ मासे

५ पाषण्डेच मेदि॰। श्रवणेन कर्णेन निर्वृत्तः अण्।

६ कर्ण-साध्ये प्रत्यक्षभेदे श्रवणनक्षत्रेण युक्ता पौर्णमासी अण्ङीप्।

७ चान्द्रश्रावणमासीयपौर्णमांस्यां स्त्री। सा च(थुलकुडि)

८ वृक्षभेदे राजनि॰।

९ दध्यालीवृक्षे मेदि॰टाप्।

१० मुण्डतिकावृक्षे भावप्र॰ ङीप्।
“मुण्डि-तिका कटुः पाके वीर्य्योष्णा मधुरा लघुः। मेध्याग-ण्डापचीकृच्छ्र कृमियोन्यर्त्तिपाण्डुनुत्। श्लीपदारुच्या-पस्मार{??}ईहमेदोगुदार्त्तिहृत्। महामुण्डी च तत्तुल्यागुणैरुक्ता महर्षिभिः” भावप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रावण¦ mfn. (-णः-णी-णं)
1. Produced in or under the asterism S4hra4van4a
4.
2. Relating to the ear or hearing. m. (-णः)
1. The month S4hra4van4a4 or S4hra4van4, (July-August.)
2. A heretic, an impostor.
3. Name of a Vaisya devotee killed by DAS4ARATHA through mistake, and for which he was cursed by S4hra4vana's old parents, to die of a broken heart at the separation of his sons. n. (-ण) Causing to be heard. f. (-णा) A plant, commonly Katuki. f. (-णी)
1. Day of full-moon in the month S4hra4van4a.
2. A religious rite peformed in this day. E. श्रवणा the asterism, &c., aff. अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रावण [śrāvaṇa], a. (-णी f.) [श्रवण-अण्]

Relating to the ear.

Born under the asterism Śravaṇa.

Enjoined in the Veda; विधिना श्रावणेनैव कुर्यात् कर्माण्यतन्द्रितः Mb.12. 21.16.

णः N. of a lunar month (corresponding to July-August).

A heretic.

An impostor.

N. of a Vaiśya ascetic unwittingly shot dead by king Daśaratha who was in consequence cursed by his old parents that he would die of broken-heart separated from his sons.

णम् Causing to be heard.

Knowledge derived from hearing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रावण mfn. relating to or perceived by the ear , audible Ma1rkP. (See. Pa1n2. 2-2 , 92 Sch. )

श्रावण mfn. taught or enjoined in the वेद(See. श्रौत) MBh. iii , 100 , 75

श्रावण m. a heretic L.

श्रावण m. N. of a मुनिCat.

श्रावण f( आand ई). N. of various plants Sus3r.

श्रावण n. causing to be heard , announcing , proclaiming MBh. Pan5cat.

श्रावण n. knowledge derived from hearing MW.

श्रावण mf( ई)n. relating to or produced under the नक्षत्रश्रवण

श्रावण m. (with or scil. मास्or मास)N. of one of the twelve Hindu months (generally rainy and corresponding to July-August) Sus3r. Gr2S. Ya1jn5. etc.

श्रावण n. =next Gr2S.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the name of the month and नक्षत्र; god for gift of the वायु पुराण; फलकम्:F1:  M. ५३. १९; ५६. 4; ५७. १७; ६०. ३४; १२४. ५०.फलकम्:/F कृष्णाष्टमी of this month good for श्राद्ध. फलकम्:F2:  M. १७. 8.फलकम्:/F [page३-479+ ३१]
(II)--a son of Gautama, an अवतार् of the १४थ् dva1para. वा. २३, १६४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śrāvaṇa  : m.: Name of a month.

Aṅgiras had told Bhīṣma that if one remained controlled and spent the month of Śrāvaṇa taking food only once a day he was given the honour of abhiṣeka (ceremonial bath ?) wherever he went and became the prosperer of his kinsmen (śrāvaṇaṁ niyato māsam ekabhaktena yaḥ kṣapet/yatra tatrābhiṣekeṇa yujyate jñātivardhanaḥ//) 13. 109. 26.


_______________________________
*2nd word in right half of page p273_mci (+offset) in original book.

previous page p272_mci .......... next page p274_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śrāvaṇa  : m.: Name of a month.

Aṅgiras had told Bhīṣma that if one remained controlled and spent the month of Śrāvaṇa taking food only once a day he was given the honour of abhiṣeka (ceremonial bath ?) wherever he went and became the prosperer of his kinsmen (śrāvaṇaṁ niyato māsam ekabhaktena yaḥ kṣapet/yatra tatrābhiṣekeṇa yujyate jñātivardhanaḥ//) 13. 109. 26.


_______________________________
*2nd word in right half of page p273_mci (+offset) in original book.

previous page p272_mci .......... next page p274_mci

"https://sa.wiktionary.org/w/index.php?title=श्रावण&oldid=446743" इत्यस्माद् प्रतिप्राप्तम्