विनियोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनियोगः, पुं, (वि + नि + युज् + घञ् ।) फले अर्पणम् । इति हेमचन्द्रः ॥ विनियोजनम् । यथा, -- “अनेनेदन्तु कर्त्तव्यं विनियोगः प्रकीर्त्तितः ॥” इत्याह्निकतत्त्वम् ॥ (यथा, सन्ध्याविधौ । “ओ~कारस्य ब्रह्मऋषिर्गायत्त्रीच्छन्दः सविता देवता प्राणायामे विनियोगः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनियोग¦ पु॰ वि + नि--युज--घञ्। क्रियासु प्रवर्त्तने
“ल-नेनेदन्तु कर्त्तव्यं विनियोगः प्रकीर्त्तितः इत्युक्ते

२ अनु-ष्टानक्रमविष्ठाने च
“आर्षं छन्दश्च देवत्य विनियोगस्त-थैव चेति” योगियाज्ञ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनियोग¦ m. (-गः)
1. Giving or parting with anything for a considera- [Page661-a+ 60] tion, or in expectation of some advantage.
2. Abandoning, leav- ing.
3. Separation or detachment from.
4. Impediment.
5. Ap- pointment to any office, &c.
6. Application to or employment in. E. वि and नि, before युज् to join, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनियोगः [viniyōgḥ], 1 Separation, parting, detachment.

Leaving, giving up, abandoning.

Employment, use, application, disposal; बभूव विनियोगज्ञः साधनीयेषु वस्तुषु R.17.67; प्राणायामे विनियोगः &c.; अनेनेदं तु कर्तव्यं विनियोगः प्रकीर्तितः ।; आर्ष छन्दश्च दैवत्यं विनियोगस्तथैव च Yogiyājñavalkya.

Appointment to a duty, commission, charge; विनि- योगप्रसादा हि किङ्कराः प्रभविष्णुषु Ku.6.62.

An obstacle, impediment.

Relation, corelation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विनियोग/ वि-नियोग m. apportionment , distribution , division Nir.

विनियोग/ वि-नियोग m. appointment to( loc. ) , commission , charge , duty , task , occupation MBh. R. etc.

विनियोग/ वि-नियोग m. employment , use , application ( esp. of a verse in ritual) TA1r. Hariv. etc.

विनियोग/ वि-नियोग m. relation , correlation VPra1t. Pa1n2. 8-1 , 61 etc.

विनियोग/ वि-नियोग m. = अधिकार, " governing rule " Ka1s3. on Pa1n2. 1-3 , 11

विनियोग/ वि-नियोग m. separation , abandonment W.

विनियोग/ वि-नियोग m. impediment ib.

"https://sa.wiktionary.org/w/index.php?title=विनियोग&oldid=504383" इत्यस्माद् प्रतिप्राप्तम्