अरि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरिः, पुं, (ऋ + इन् ।) शत्रुः । इत्यमरः ॥ (“उपकर्त्रारिणा सन्धिर्न मित्रेणापकारिणा” । इति मनुः ।) इति हितोपदेशे । “अनन्तरमरिं विद्यादरिसेविनमेव च” । चक्रं । इति त्रिकाण्डशेषः ॥ खदिरभेदः । तत्प- र्य्यायः । सन्दानिका २ दाली ३ खदिरपत्रिका ४ । अस्य गुणाः । कषायत्वं । कटुत्वं । तिक्तत्वं । रक्तार्त्तिपित्तनाशित्वञ्च । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरि पुं।

शत्रुः

समानार्थक:रिपु,वैरिन्,सपत्न,अरि,द्विषत्,द्वेषण,दुर्हृद्,द्विष्,विपक्ष,अहित,अमित्र,दस्यु,शात्रव,शत्रु,अभिघातिन्,पर,अराति,प्रत्यर्थिन्,परिपन्थिन्,भ्रातृव्य,वृत्र

2।8।10।2।4

उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः। रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः॥

वैशिष्ट्यवत् : वैरम्

 : क्षुद्रशत्रुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरि¦ पु॰ ऋ--इन्।

१ शत्रौ

२ रथाङ्गे, चक्रे,

३ विट्खदिरे,

४ कामक्रोधलोभमोहमदमात्सर्येषु षट्सु, तत्संख्यासाम्यात्

५ षट्संख्यायां,

६ ज्योतिषप्रसिद्धे लग्नावधिके षष्ठस्थाने

७ ईश्वरे च। तत्र शत्रौ
“दूरात्प्रशमितारिभिः”
“विजि-तारिपुरः पुरः” रघुः।
“नारीणामनुकूलमाचरसि चेज्-जानासि” का॰ प्र॰
“अरिकरिहरणार्थम्” लीला॰।
“नारिंन मित्रं यं विद्यात्तं श्राद्धेभोजयेत् द्विजम्” मनुः। चक्रे
“गदारिखड् ग पद्मधृक्” विष्णुध्यानम्। कामादौ
“कृतारिषडवर्गजयेन” किरा॰। ईश्वरे अरिधामश् शब्देउ॰ विट्खरि अरिमेदः।
“सितासितौ चन्द्रमसो न कश्चित्बुधः शशी सौम्यसितौ रवीन्द। रवीन्दुभौमा रवितस्त्वमित्रा” इति ज्योतिषोक्तेषु रव्यादीनां

८ शुक्रमन्दादिषु। यथारवेः शुक्रशनी, कुजस्य बुधः, बुधस्य शशी, गुरोः बुधशुक्रौशुक्रस्य रविचन्द्रौ” शनेः रविचन्द्रभौमाः।
“नीचस्थितेऽरि-गेहगेऽथ पराजिते वा जीवे भृगौ ब्रतविधौ स्मृतिकर्महीनः” ज्योति॰ एते च नैसर्गिका अरयः तात्कालिकास्तु
“चतुर्थदश-वित्तान्त्यविनाशस्थाः परस्परम्। तत्कालमित्राण्युच्चस्थःकैश्चिदुक्तोऽन्यया रिपुः” ज्योतिषोक्तेः तत्काले तत्तद्राशिस्थ-ग्रहापेक्षया

२ ,

३ ,

४ ,

१० ,

११ ,

१२ स्थानभिन्नेषु

१ ,

५ ,

६ ,

७ ,

८ ,

९ स्थानेषु स्थिताः ग्रहाः तथाहि कर्मकाले ये ग्रहायत्र राशौ तिष्ठन्ति तेषां यदपेक्षया

१ ,

५ ,

६ ,

७ ,

८ ,

९ , स्थान[Page0355-a+ 38] स्था ग्रहास्ते तेषां तत्कालिकारयो भवन्ति तएव ग्रहा यदिनैसर्गिकरिपवस्तदा अधिशत्रवः नैसर्गिकसमाश्चेत् रिपवः,इति भेदः। यथोक्तं हितसमरिपुसंज्ञा ये निसर्गे निरुक्ताःअधिहितहितमध्यास्तेऽपि तत्कालमित्रैः। रिपुसमसुहृदा-ख्या ये निसर्गोपदिष्टा अधिरिपुरिपुमध्याः शत्रुभिश्चिन्तनीया’ इतिराजभा॰। निसर्गसमाश्च
“बुधःकुजेज्यास्फुजिदर्कपुत्राःशुक्रार्कजौ, भौमसुरेज्यमन्दाः,। शनिः, कुजज्यौ, सुरराज-मन्त्रो रव्यादितोऽमी समसं ज्ञिताः स्युः” इत्युक्ताः यथारवेःबुधः, चन्द्रस्य कुजगुरुशुक्रशनयः। कुजस्य शुक्रशनी, बुधस्यकुजगुरुशनयः। गुरोः शनिः, शुक्रस्य कुजगुरू’ शनेः गुरुः,एतेषां क्रमेणैते समास्त एव समा अपि तात्कालिकरि-पवश्चेत् रिपव इति अवगन्तव्यम्। एतेषां वलज्ञानार्थं तत्तत्संज्ञा तयाहि अधिमित्रगृहे

२२ ।

३० कला बलम मित्र-गृहे

१५ कलाः, समगृहे

११ ।

४५ कलाः शत्रुगेहे

७ ।

३ कलाःअधिशत्र गृहे

३ ।

४५ कलाबलम्। मूलं जातकादौ दृश्यम्। नैसर्गिकरिगुता तु सर्वकार्य्यमात्रे इति भेदः। एतच्च जातोक्तग्रहादिबलज्ञानोपयोगि। ताजके तु
“दृष्टिःस्यान्नमपञ्चमे बलवती प्रत्यक्षतः स्नेहदा पादोना(

४५ कलाः) ऽखिलकार्य्यसाधंनकरी मेलापकाख्योच्यते। गुप्तस्नेहकरी तृतीयभवने कार्य्यस्य संसिद्धिदा त्र्यशोनाकथिता (

४० कलाः) तृतीयभवने षड्भागदृष्टिर्भवे (

१० -कलाः)। दृष्टिः पादमिता (

१५ कलाः) चतुर्थदशमे गुप्ता-रिमावा स्मृताऽन्योन्यं सप्तमभे तथैकभवने प्रत्यक्षवैरा-खिला” (

६० कलाः) इति दृष्टिविशेषमभिधाय
“पश्य-न्मित्रदृशा (

३ ,

५ ,

९ ,

११ ,) सुहृत्, रिपुदृशा (

१ ,

४ ,

७ ,

१० )शत्रः। समस्त्वन्यथा

२ ,

६ ,

८ ,

१२ , इति नील॰ उक्तदिशातात्-कालिकमित्रादि। तेन स्वापेक्षप्या

१ ,

४ ,

७ ,

१० , स्था-नस्था ग्रहाः रिपवः। तत्र
“स्वस्वाधिकारोक्तबलं सुहृद्भेपादोनमर्द्धं समभेऽरिभेऽङ्घ्रः” नील॰। राहो-निसर्गरिपवस्तु
“सूर्य्यःशशाङ्को धरणीसुतश्च राहोरिपुः” इत्युक्ता ज्ञेयाः। तत्कालिकास्तुप्रागुक्तदिशा ज्ञेयाःकेतोस्तु
“शुक्रशनी विपक्षौ” इत्युक्तौ ज्ञेयौ। जातके षष्ठ-स्थाने
“षष्ठे च क्षतविद्विषौ” इत्युक्तौ चिन्तनीयौ। ताजके तु
“रिपौ मातुलमान्द्यारिचतुष्पाद्बन्धनीव्रणा” इति नील॰ताजकोक्ताः चिन्तनीयाः।

८ तन्त्रोक्ते मन्त्रभेदे। तथाहि षोडशकोष्ठात्मके सिद्धादिचक्रे चतुश्चतुःकाष्ठा-दिक्रमेण सिद्धः, साध्यः सुसिद्धः अरिरिति संज्ञा। तत्रापितेषु चतुःकोष्ठात्मकेषु प्रत्येकं चतुर्थं कोष्ठमपि अरिसंज्ञं तथा[Page0355-b+ 38] च पञ्चमकोष्ठं सप्तमकोष्ठं त्रयोदशकोष्ठं एकादशंकोष्ठम् द्वा-दशं पञ्चदशं कोष्ठंषोडशं चेति सप्तकमरिसंज्ञं तस्यारिसंज्ञ-कत्वात् तत्रस्थवर्ण्णा अप्यरिसंज्ञाः। षोडशकोष्ठस्थवर्णेषु मध्येसाधकनामाक्षरं यत्र तिष्ठति तस्यैंवादित्वं प्रकल्प्य दक्षिणाव-र्त्तेन सर्ब्बत्र चतुर्षु चतुःकोष्ठात्मकेषु गणना तथा च प्रथमा-दिकोष्ठस्थाक्षरादिको मन्त्रः सिद्धादिनामभाक्। यथा आ-द्यकोष्ठचतुष्टये प्रथमे

१ सिद्धसिद्धः

२ द्वितीये सिद्धसाध्यः। तृतीये

३ सिद्धसुसिद्धः

४ चतुर्थे सिद्धारिः। द्वितीयकोष्ठच-तुष्के आद्ये साध्यसिद्धः द्बितीये साध्यसाध्यः। तृतोये साध्यसुसिद्धः चतुर्थे साध्यारिः। तृतीयकोष्ठचतुष्टयेआद्ये सुसिद्धसिद्धः द्वितीयेसुसिद्धसाध्यः। तृतीवे सुसिद्ध-सुसिद्धः चतुर्थे सुसिद्धारिः। चतुर्थकोष्ठचतुष्के आद्येअरिसिद्धः। द्वितीये अरिमाध्यः तृतीये अरि-सुसिद्धः चतुर्थे अर्य्वरिरिति गणना। एतच्च प्रदर्शन-मात्रमुक्तम् किन्तु सर्ब्बत्र यत्र कोष्ठे साधकनामाक्षरंतदारभ्यैव गणना तथाच साधकनाभाक्षरं यत्र तिष्ठतितत्कोष्ठस्यैवादित्वं प्रकल्प्य दक्षिणाबर्तेन गणने मन्त्राक्षरंयत्र तिष्ठति तत्पर्य्यन्तगणनायां सिद्धादिषोडशसंज्ञा तथाच

३८ पृष्ठे दर्शिताऽकथहचक्रानुसारेण प्रथमादिसंज्ञा सा-धकनामाक्षारादिकल्पनयैव। ततश्च सिद्धादिचक्रस्थकोष्ठानांप्रथमादिसंख्या या उक्ता सा न नियता अकथहचक्रशब्देतन्मूलं दृश्यम्।
“अरिमन्त्रं न गृह्लीयादिति” तन्त्रम। राज्ञोविषयानन्तरस्थे

९ नृपतौ। स च द्वादशराजचक्रमध्ये आदि-मूतः यथोक्तं माघ

२ ,

८१ श्लोकव्याख्यायां मल्लि॰।
“अरि-र्मित्रमरेर्मित्रं मित्रमित्रमतः: परम्। अरिमित्रस्यमित्रञ्च विजिगीषोः पुरस्मराः” पञ्चेतिशेषः
“पार्ष्णिग्रा-हस्ततः पश्चादाक्रन्दस्तनन्तरम्। आसारावनयोश्चैव विजि-गोषोस्तु पृष्ठतः” पार्ष्णिग्राहासारः आक्रन्दासारश्चेतिचत्वार इति शेषः एवं नव भवन्ति विजिगीषुर्दशमः
“अरेश्च विजिगीषोश्च मध्यमो भूम्यन्न्तरः। अनुग्रहेसंहतयोः समर्थोव्यस्तयोर्बधे। मण्डलाद्वहिरेतेषामुदासीनोबलाधिकः” इति मध्यमोदासीनाभ्यां सह द्वादश इति। अरये साधु तस्मै हितं वा यत्। अराय्यं तत्र साध्वादौ त्रि॰
“असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः” अथ॰

२ ,

१४ ,

३ ,।

१० प्रेरके त्रि॰ अरिष्टुतशब्दे उदा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरि¦ m. (-रिः)
1. An enemy.
2. A wheel.
3. A species of Khadira or Mimosa. E. ऋ to go, अच् affix, and इ substituted for अ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरि [ari], a. [ऋ-इन्] Moving, going, reaching; obtaining, aspiring, devoted to, zealous (Ved.).

रिः An enemy, foe (cf. Uṇ.4.138); (used in the Veda like an adjective in the sense of 'ungenerous', 'malicious', 'not worshipping or devoted', 'hostile'); विजितारिपुरःसरः R.1.59,61; 4.4.

An enemy of mankind (said of the six feelings which disturb man's mind); कामः क्रोध- स्तथा लोभो मदमोहौ च मत्सरः; कृतारिषड्वर्गजयेन Ki.1.9.

A species of खदिर or Mimosa (विट्खदिर; Mar. शेण्या खैर).

N. of the number six (from the six enemies).

N. of a condition in astronomy.

Any part of a carriage.

A wheel, also a disk, अन्यो$न्यहस्तकलितैः कति मूर्तिभेदाः, शम्भोर्हरेरिव गदारिसरोजशङ्खैः Līlā.

A lord, master.

The wind.

A pious or religious man. -Comp. -कर्षण a. tamer or subduer of enemies.

कुलम् a host of enemies.

an enemy, -केलिः Sport of a foe, sexual enjoyment cf. अरिकेलिः शत्रुलीला स्त्रीरत्योश्चापि कीर्तितः Nm. -गूर्त a. Ved. ready for the destruction of enemies; praised by devoted men or worshippers.-घ्नः destroyer of enemies. -चिन्तनम्, -चिन्ता schemes directed against enemies; administration of foreign affairs. -त्र a. protecting from enemies. -धायस् a. possessed by lords only (i. e. very precious)-नन्दन a. "an enemy's joy", affording triumph to an enemy. -निपातः invasion made by enemies.-भद्रः the foremost or most powerful enemy; पप्रच्छ भद्रं विजितारिभद्रः R.14.31. -मर्दः 'curshing enemies, N. of a plant (काममर्द; Mar. कासविंदा). -मर्दन a. crushing or trampling foes, destroying enemies. -मेदः N. of a tree (विट्खदिर; Mar. शेण्या खरै); N. of a country; Bṛi. S. 14.2. -मेदकः N. of an insect bred in excrement.-स्थानकम् consternation, defeat. -सूदनः, -हन्, -हिंसकः destroyer of enemies; पूजार्हावरिसूदन Bg.2.4. हरिहयो$रिह- योगविचक्षणः R.9.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अरि m. v.l. for अरिन्below.

अरि mfn. ( ऋ) , attached to faithful RV.

अरि m. a faithful or devoted or pious man RV.

अरि/ अ-रि mfn. ( रा; = अरि1 , assiduous , etc. , Gmn. ) , not liberal , envious , hostile RV.

अरि/ अ-रि m. ( इस्)an enemy RV. MBh. etc.

अरि/ अ-रि m. ( अरिस्)id. AV. vii , 88 , 1 and xiii , 1 , 29 , (in astron. ) a hostile planet VarBr2S.

अरि/ अ-रि m. N. of the sixth astrological mansion ib. (in arithm. ) the number six(See. अराति)

अरि/ अ-रि m. a species of खदिरor Mimosa L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--आर्षेय pravara (अङ्गिरस्). M. १९६. १०.

"https://sa.wiktionary.org/w/index.php?title=अरि&oldid=488453" इत्यस्माद् प्रतिप्राप्तम्