उर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उर, गतौ । सौत्रधातुरयम् । इति कविकल्पद्रुमः । (परं-सकं-सेट् ।) पञ्चमस्वरादिः । उरसः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उर¦ गतौ सौ॰ पर॰ सक॰ सेट्। ओरति औरीत् उवोर ऊरतुः

उर¦ पुंस्त्री उर--क।

१ मेषे स्त्रियाम् अजा॰ टाप्।
“अत्रा विनेमिरेषामुराम्”

८ ,

३४ ,

३ ,
“उरां मेषीम्” भा॰

२ गन्तरित्रि॰।
“उरामथिरा वयुनेषु” ऋ॰

८ ,

६६ ,

८ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उर¦ Sautra root. (उरति) to go.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उर [ura], a. Going (Ved.). -रः A sheep.

"https://sa.wiktionary.org/w/index.php?title=उर&oldid=493413" इत्यस्माद् प्रतिप्राप्तम्