तदा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तदा, व्य, (तस्मिन् काले । “तदो दा च ।” ५ । ३ । १९ । इति दा ।) तस्मिन् काले । इत्य- मरः । ३ । ४ । २२ ॥ सेइ समये इति भाषा ॥ (यथा, मनुः । १ । ५५ । “न च स्वं कुरुते कर्म्म तदोद्क्रामति मूर्त्तितः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तदा अव्य।

तदानीम्

समानार्थक:तदा

3।4।22।2।1

ह्यो गतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि। तदा तदानीं युगपदेकदा सर्वदा सदा॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तदा¦ अव्य॰ तस्मिन् काले तद् + दाच् विभक्तित्वात् अ। तस्मिन् काले इत्यर्थे।
“तदा विधिः कुण्डलनांविधोरपि” नैष॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तदा¦ ind. Then, at that time. E. तद् that, दाच् affix, implying time.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तदा [tadā], ind.

Then, at that time.

Then, in that case; (corr. of यदा); Bg.2.52-53; Ms.1.52, 54-56;

Therefore, hence; अनुभूय तदा कामं ततः प्राप्स्याम्यहं जराम् Rām.7.5.3; यदा यदा-तदा तदा 'whenever'; तदाप्रभृति 'since then', 'thenceforward;' तदाप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहो$भूत् Ku.1.53. -Comp. -मुख a. begun, commenced. (-खम्) beginning.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तदा ind. ( Pa1n2. 5-3 , 15 and 19 ff. ) at that time , then , in that case (often used redundantly , esp. after ततस्or पुराor before अथMBh. etc. ; correlative of यद्[ AV. xi , 4 , 4 ] , यत्र[ ChUp. vi , 8 , 1 ] , यदा[ Mn. MBh. etc. ] , यदि[ Gi1t. Vet. Hit. ] , यर्हि[ BhP. i , 18 , 6 ] , यतस्, " since " , [ MBh. xiii , 2231 ] , चे-द्[ S3ak. v ( v.l. ) Katha1s. xi S3rut. ])

तदा ind. तदा-तदाthen and then Sa1y. on RV. i , 25 , 8

तदा ind. तदा-प्रभृतिfrom that time forward , (correlative of यदाप्र्R. iii , 17 , 21 ; of यदाS3ak. vi , 4/5 ) R. Ragh. ii , 38 Katha1s. ii , 62

तदा ind. तर्हि तदा(correlative of यदि)then Vet. iv , 24/25

तदा ind. यदा -- तदा(both repeated or the verb being repeated) , at any time when -- then Hit.

तदा ind. यदा-तदाat any time whatsoever , always MBh. i , 6373 Naish. viii , 39.

"https://sa.wiktionary.org/w/index.php?title=तदा&oldid=499853" इत्यस्माद् प्रतिप्राप्तम्