अप्रिय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रियम्, त्रि, (प्री + कर्त्तरि कः, नञ्समासः ।) अनभीष्टं । अनीप्सितं । अप्रीतिकरं । अहृद्यं । यथा, -- “सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियं” । इति पुराणं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रिय¦ न॰ विरोधे न॰ त॰। प्रियभिन्ने इष्टभिन्ने स्वभा-तोद्विष्टे दुःखे
“न ह वै सशरीरस्य सतः प्रियाप्रिययोरप-हतिरस्ति” श्रुतिः
“तस्माद्यम इव स्वामी स्वयं हित्वाप्रियाप्रिये” इति मनुः।

२ तत्साधने वचनादौ त्रि॰
“सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्”
“पाणिग्राहस्य साध्वी स्त्री नाचरेत् किञ्चिदप्रियम्” इतिच मनुः। (सिङि) शृङ्गीमत्स्ये स्त्री शब्द र॰। प्रिय-हेतुत्वाभावात्तस्यास्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रिय¦ mfn. (-यः-या-यं)
1. Disliked, disagreeable.
2. Unkind, unfriendly. m. (-यः) A foe, an enemy. f. (-या) A sort of skeat fish, (Silurus pungentissimus.) E. अ neg. प्रिय beloved.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रिय [apriya], a.

Disliked, disagreeable, unpleasant, offensive अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः Rām.; Ms.4. 138; अतः समीपे परिणेतुरिष्यते तदप्रियापि प्रमदा स्वबन्धुभिः Ś.5. 17; hated, distasteful.

Unkind, unfriendly. -यः A foe, an enemy. -या A sort of fish (शृङ्गीमत्स्यः).-यम् An unfriendly or offensive act; पाणिग्राहस्य साध्वी स्त्री......नाचरेत्किञ्चिदप्रियम् Ms.5.156. -Comp. -कर, -कारिन्, -कारक a. unfriendly, ill-disposed. -भागिन् a. ill-fated. -वद, (˚यम्˚), -वादिन् a. speaking unkind or harsh words; वन्ध्यार्थध्न्यप्रियंवदा Y.1.73; माता यस्य गृहे नास्ति भार्या चाप्रियवादिनी Chāṇ.44.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्रिय/ अ-प्रिय mfn. disagreeable , disliked

अप्रिय/ अ-प्रिय mfn. unkind , unfriendly

अप्रिय/ अ-प्रिय m. a foe , an enemy Mn.

अप्रिय/ अ-प्रिय m. N. of a यक्षBuddh.

"https://sa.wiktionary.org/w/index.php?title=अप्रिय&oldid=487431" इत्यस्माद् प्रतिप्राप्तम्