खै

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खै, स्थैर्य्ये । खनने । हिंसायाम् । इति कविकल्प- द्रुमः ॥ (भ्वां-परं-स्थैर्य्ये अकं-खननादौ सकं- अनिट् ।) खायति । इति दुर्गादासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खै¦ r. 1st cl. (खायति)
1. To be firm or steady.
2. To kill, to injure or hurt.
3. To dig.
4. To mourn, to sorrow for.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खै cl.1 P. खायति, to make firm Dha1tup. xxii , 15 ; to be firm or steady ib. ; to strike , injure , kill ib. ; (derived fr. खायतेPass. of खन्)to dig ib. ; to mourn , sorrow ib.

"https://sa.wiktionary.org/w/index.php?title=खै&oldid=319700" इत्यस्माद् प्रतिप्राप्तम्