अप्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप् स्त्री-बहु।

जलम्

समानार्थक:अप्,वार्,वारि,सलिल,कमल,जल,पयस्,कीलाल,अमृत,जीवन,भुवन,वन,कबन्ध,उदक,पाथ,पुष्कर,सर्वतोमुख,अम्भस्,अर्णस्,तोय,पानीय,नीर,क्षीर,अम्बु,शम्बर,मेघपुष्प,घनरस,कम्,गो,काण्ड,घृत,इरा,कुश,विष

1।10।3।1।1

आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम्. पयः कीलालममृतं जीवनं भुवनं वनम्.।

अवयव : जलकणः,मलिनजलम्

वैशिष्ट्यवत् : निर्मलः

 : जलविकारः, मलिनजलम्, अर्घ्यार्थजलम्, पाद्यजलम्, शुण्डानिर्गतजलम्, ऋषिजुष्टजलम्, अब्ध्यम्बुविकृतिः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्¦ स्त्री ब॰ व॰। आप--क्विप् ह्रस्वश्च। जले।
“प्रत्तं जलंद्व्यञ्जलमन्तिकेऽपाम्” भट्टिः।
“अद्भिरेव पारयित्वा नैत्यि-कान्ते भुजिक्रियेति” स्मृतिः अग्नेरापः, अद्भ्योन्नमितिश्रुतिः
“अपएव ससर्ज्जादौ तासु वीजमवासृजदिति” मनुः। समासान्ते अच् समासान्तः।
“बह्वपानि तडानिसारसाः समुपासते” इत्युद्भटः। कृतसमासान्तस्य उपसर्गद्व्यन्तःपरस्य आतईत्त्वम्। समीपंप्रेपम् द्वीपः अन्तरीपम्। अनुपूर्ब्बात्तु देशे वाच्ये ऊत्। अनूपोदेशः अन्यत्र अन्वीपो-ग्राम इत्यादि। पूजार्थकसुपूर्ब्बात् न अच्। स्वाम्पिनगराणि। अपां विकारः मयट्। अम्मयः वा ष्यञ्। आप्यम्। स्वार्थे चातु॰ ष्यञ्। आप्यं जले न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप्¦ f. pl. only, (आपः) Water. E. आप to obtain, and क्विप् Una4di affix; the vowel of the radical becomes short.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप् [ap], f. [आप् -क्विप् -ह्रस्वश्च Uṇ.2.58] (Deelined in classical language only in pl.; आपः, अपः, अद्भिः, अद्भषः, अपाम् and अप्सु, but in singular and pl. in Veda)

Water (regarded in Ved. as sacred divinities, आपो देवीः); खानि चैव स्पृशेदद्भिः Ms.2.6. Water is generally considered to be the first of the 5 elements of creation, as in अप एव ससर्जादौ तासु बीजमवासृजत् Ms.1.8; या सृष्टिः स्रष्टुराद्या Ś.1.1; but in Ms.1.78 it is said to have been created from ज्योतिस् or तेजस् after मनस्, आकाश, वायु and ज्योतिस् or अग्नि; ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः । अद्भयो गन्धगुणा भूमिरित्येषा सृष्टिरादितः ॥

Air, the intermediate region.

The star S virginis (चित्रा). For the changes of अप् at the end of comp. See P.V.4.74,VI.3.97- 98. [cf. L. aqua, Gr. appos; Lith. uppe, Goth. ahva; Pers. ab; Zend ap; Old Germ. aha]. -Comp. -कृत्स्नम् deep meditation by means of water. -चरः, -सरः an aquatic animal. त्रीण्याद्यान्याश्रितास्त्वेषां मृगगर्ताश्रया$प्सराः Ms. 7.72. See

अप्सरः. पतिः 'Lord of waters', N. of Varuṇa.

the ocean. -पित्तम fire. For other comps. see s. v. अपाम् enters into several compounds; e. g. अपांसंवर्तः destruction of the world by water; अपांवत्सः 'calf of waters', N. of a star; अपांनपात्, ˚नप्ता, ˚नप्त्रिय, ˚गर्भ, अपान्नपात्, अपोनपात् Ved. N. of Agni or fire as sprung from water; cf. Ms.9.321; अपांपतिः, -निधिः, -नाथः; अणतिः lord of waters, the ocean; N. of Varuṇa; अपांपित्तम् fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप् n. ( gen. अपस्) , work (according to NBD. ) RV. i , 151 , 4.

अप् f. (in Ved. used in sing. and pl. , but in the classical language only in pl. , आपस्)water

अप् f. air , the intermediate region Naigh.

अप् f. the star ? (Delta) Virginis

अप् f. the Waters considered as divinities. ifc. अप्may become अपor ईप, ऊपafter इ-and उ-stems respectively. [ cf. Lat. agua ; Goth. ahva , " a river " ; Old Germ. aha , and affa at the end of compounds ; Lith. uppe7 , " a river " ; perhaps Lat. amnis , " a river " , for apnis cf. also ?]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अप् स्त्री.
(बहु.) जल ‘अप उपस्पृश्य’, आश्व.श्रौ.सू. 6.5.3; ‘अद्भिरभिमृशति’ (पुरोडाश), का.श्रौ.सू. 2.5.21। अपकृष्य (अप + कृष् + ल्यप्) (प्रैष से ‘पशुना इहि’ इस अभिव्यक्ति को) अलग करके अथवा हटाकर, का.श्रौ.सू. 1०.1.17; 9.5.11। अपक्षिपति (अप + क्षिप् + लट् तिप्) व्यजन आदि डुलाते हुए गड्ढे में हवा करना, का.श्रौ.सू. 16.3.3 (चयन में उखाकरण)।

"https://sa.wiktionary.org/w/index.php?title=अप्&oldid=487306" इत्यस्माद् प्रतिप्राप्तम्