अघोर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघोरः, पुं, (न घोरः सौम्यरूपः “या ते रुद्र ! शिवा तनुरघोरा पापनाशिनी” इति वेदः ।) महादेवः । इति शिवचतुर्द्दशीव्रतपूजायां ॥ अतिभयानके अभयानके च त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघोर¦ त्रि॰ न घोरः भयानकः। भयानकभिन्ने सौम्यरूपे
“या ते रुद्र!
“शिवा तनूरघोरा पापकासिनी” इति वेदः।
“अघोरा सौम्या अत एव पापकासिनी शिवा च इति” वेददीपः। नास्ति घोरो यस्मात्। अतिभयानके त्रि॰। रुद्रमूर्त्तिभेदे पु॰।
“ईशानाघोरनामानौ, वामदेवस्ततःपरम्। सद्योजात इति प्रोक्तः क्रमशोऽर्चनकर्म्मणीतिपुरा॰। अघोरः शिव उपास्यत्वेनास्त्यस्याम् अ-घोर + अच्। भाद्रकृष्णचतुर्द्दश्यां स्त्री।
“भाद्रे मास्य-सिते पक्षे ह्यघोराख्या चतुर्दशी। तस्यामाराधितः स्थाणु-र्नयेच्छिवपुरं ध्रुवमिति” पुरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघोर¦ mfn. (-रः-रा-रं) Formidable, terrible. m. (-रः)
1. A name of SIVA.
2. A worshipper of SIVA, and DeVI4 in their terrific forms. f. (-रा) The fourteenth day of the dark half of the month Bhadra, upon which SIVA is worshipped. E. अ implying resembance, and घोर formidable.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघोर [aghōra], a. Not terrific or fearful. -रः [नास्ति घोरो यस्मात्]

N. of Śiva or of one of his forms, (ईशानाघोरना- मानौ वामदेवस्ततः परम् । सद्योजात इति प्रोक्तः क्रमशो$र्चनकर्मणि ॥)

A worshipper of Śiva and Durgā. -रा [अघोरः शिवः उपास्यत्वेन अस्यां सा, अघोर-अच्] The fourteenth day of the dark half of Bhādra sacred to Śiva (भाद्रमास्यसिते पक्षे ह्यघोराख्या चतुर्दशी । तस्यामाराधितः स्थाणुर्नयोच्छिवपुरं ध्रुवम् ॥).-Comp. -घोररूपः N. of Śiva. -पथः, -मार्गः a follower of Śiva. -प्रमाणम् a terrific oath or ordeal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघोर/ अ-घोर mfn. not terrific

अघोर/ अ-घोर m. a euphemistic title of शिव

अघोर/ अ-घोर m. a worshipper of शिवand दुर्गा

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the form of महेश्वर in the ३२न्द् कल्प, all black. वा. २३. २९, ७६.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अघोर न.
एक साम का नाम ‘रथन्तरं नाम मे साम अघोरम्’, गो.ब्रा. 1.2.18; पु. रुद्र का एक स्वरूप, शिव, तै.आ. 1०.45; ‘अघोराय त्वा परिददामि’, कौशि.सू. 56.13।

"https://sa.wiktionary.org/w/index.php?title=अघोर&oldid=484243" इत्यस्माद् प्रतिप्राप्तम्