तदनु

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

अव्ययम्

तत् + अनु

तत्पश्चात्

हिन्दी[सम्पाद्यताम्]

उसके बाद

आङलेयम्[सम्पाद्यताम्]

thereafter

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तदनु/ तद्--अनु ind. after that , afterwards Megh. Ratna7v. Amar. S3rut. Subh.

"https://sa.wiktionary.org/w/index.php?title=तदनु&oldid=506701" इत्यस्माद् प्रतिप्राप्तम्