अजैकपात्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजैकपात्, [द्] पुं, (अजस्य छागस्य एकः पाद इव पादो यस्य सः बहुव्रीहिः अलोपः) एकादश- रुद्रान्तर्गतरुद्रविशेषः । इति शब्दमाला ॥ (हरि- वंशे, -- “अजैकपादहिव्रघ्न स्त्वष्टा रुद्राश्च भारत । एकादशैते कथिता रुद्रास्त्रिभुबणेश्वराः” ॥)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Rudra, and a son of भूत and सरूपा; the भूत chieftain फलकम्:F1:  भा. VI. 6. १८; Br. III. 3. ७१; वा. ६६. ६९.फलकम्:/F one of the eleven Rudras. फलकम्:F2:  M. 5. २९.फलकम्:/F [page१-034+ २७]
(II)--the agni at शालामुखि; see उपस्थेय। Br. II. १२. २५. वा. २९. २४.
(III)--a मुहूर्त of the night. Br. III. 3. ४२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AJAIKAPĀT I : He was one of the eleven Rudras, who were born to Sthāṇudeva, the son of Brahmā. The eleven Rudras are:--

1. Mṛgavyādha 7. Dahana

2. Nirṛti 8. Īśvara

3. Ahirbudhnya 9. Kapāli

4. Pināki 10. Bharga

5. Sarpa 11. Sthāṇu.

6. Ajaikapāt

(M.B., Ādi Parva, Chapter 66, Verse 2).(** The names of the Eleven Rudras given in the Viṣṇu Purāṇa, Part I, Chapter 5 are: Hara, Bahurūpa, Tryambaka, Aparājita Vṛṣākapi, Śambhu, Kapardi, Raivata, Mṛgavyādha, Śarva, Kapāli. A total number of 100 Rudras are mentioned in the Purāṇas.**)


_______________________________
*7th word in right half of page 19 (+offset) in original book.

AJAIKAPĀT II : Among the sons of Viśvakarmā, we find one Ajaikapāt. Brahmā created Viśvakarmā. Viśvakarmā had four sons--Ajaikapāt, Ahirbudhnya, Tvaṣṭā and Rudra. (Viṣṇu Purāṇa, Part I, Chapter 15).

This Ajaikapāt is one of those who are in-charge of preserving all the gold in this world. (M.B., Udyoga Parva, Chapter 114, Verse 4).


_______________________________
*8th word in right half of page 19 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अजैकपात्&oldid=424927" इत्यस्माद् प्रतिप्राप्तम्