अण्डकटाह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्डकटाह¦ न॰ अण्डं ब्रह्माण्डं कटाहमिव प्राणिजात-कृतकर्मपाकसाधनत्वात्। शुभाशुभकर्मपाकसाधने ब्रह्माण्डगोलके।
“तद्ब्रह्माण्डकटाहसंपुटतटे” इति सि॰ शि॰ गो॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्डकटाह/ अण्ड--कटाह m. the shell of the mundane egg VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--consisting of भूर्लोक, भुवः, सुवर्, महर्, जन, तप and सत्य; all in the shape of an umbrella, each covered by ten प्रकृतिस् more than the preceding. फलकम्:F1: वा. ५०. ७८-81.फलकम्:/F A shell of egg encircling the dark regions beyond the लोकालोक; encircled by water ten times the earth in space; waters encompassed on the outer surface by fire, fire by air; air by sky; sky by Anger of elements; and that by intellect; the last girt by chief principle, अनन्त। फलकम्:F2: Vi. II. 4. ९५: 7. २२-5.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AṆḌAKAṬĀHA : The entire universe consisting of the fourteen worlds, which are: Bhūloka, Bhuvarloka, Svarloka, Maharloka, Janarloka, Tapoloka, Satyaloka, Pātāla, Rasātala, Mahātala, Talātala, Sutala, Vitala, Atala.


_______________________________
*1st word in left half of page 36 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अण्डकटाह&oldid=484726" इत्यस्माद् प्रतिप्राप्तम्