अतिबल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिबलः, त्रि, (अतिशयितं बलं यस्य सः बहु- व्रीहिः ।) प्रबलः । अतिशयबलवान् । प्रकृष्टबल- विशिष्टः । इति मेदिनी ॥ (विजृम्भमाणोऽतिबलः प्रत्यबुध्यत राक्षसः ॥ इति रामायणम्) ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिबल¦ त्रि॰ अतिशयितं बलं यस्याः

५ ब॰। अत्यन्तबलाधायिकायां पीतवर्णायां (वेडियाला) इति ख्यातायां लतायां,विश्वामित्रेण रामाय दत्ते अस्त्रविद्याभेदे च स्त्री। यथा
“गृहाण द्वे इमे विद्ये बलामतिबलां तथा। न ते श्रमोजरा वाभ्यां भविता नाङ्गवैकृतम्॥ न च सुप्तं प्रमत्तं[Page0102-a+ 38] वा धर्षयिष्यन्ति नैरृताः। न च ते सदृशो राम! वीर्य्ये-णान्यो भविष्यति। सदेवनरनागेषु लोकेष्विह पुमां-स्त्रिषु। न सौभाग्ये, न दाक्षिण्ये, न बुद्धिश्रु तिपौरुषे॥ नोत्तरे प्रतिपत्तव्ये त्वत्तुल्यो वा भविष्यति। एतद्विद्याद्वयंप्राप्य यशश्चाव्ययमाप्स्यसि॥ बलामतिवलां चैव ज्ञान-विज्ञानमातरौ। क्षुत्पिपासे च ते राम। नात्यर्थं पीडयि-ष्यतः॥ जयश्च दुर्गकान्तारप्रदेशेष्वटवीषु च। सारतांत्रिषु लोकेषु गमिष्यसि च राघव!॥ पितामहसुते ह्येतेविद्ये चायुर्बलावहे। पात्रं त्वमसि काकुत्स्थ! विद्ययोर्ग्र-हणेऽनयोः॥ स्वभावजैर्गुणैर्दिव्यैः कर्म्मजैर्बहुलैर्वृतः। भूयस्तव गुणोत्कर्षमेते विद्ये करिष्यतः॥ ततो रामो जलंस्पृष्ट्वा प्राञ्जलिः प्रणतः स्थितः। प्रतिजग्राह ते विद्येविश्वामित्रात् तपोधनादिति”। अतिशयितं बलम् प्रा॰स॰। अत्यन्ते बले, सामर्थ्ये, सैन्ये च न॰। अतिरिक्तं बल-मस्य। अत्यन्तबलयुक्ते त्रि॰
“जयत्यतिबलो रामो लक्ष्म-णश्च महाबल” इति रामा॰। अतिरथे च भारते अति-रथविषयएव,
“एष ह्यतिबलोमत” इति भीष्मेण भूरिशःप्रयुक्तत्वात् बलकार्य्यत्वाच्च तस्य तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिबल¦ mfn. (-लः-ला-लं) Strong, powerful. m. (-लः) An active soldier. f. (-ला) A plant, (Sida cordifolia, and rhombifolia.) See वाट्यपुष्पी E. अति and बल strong.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिबल [atibala], a. Very stronger or powerful; जयत्यतिबलो रामो लक्ष्मणश्च महाबलः Rām. -लः An eminent or matchless warrior (अतिरथ).

लम् Great strength or power.

A powerful army.

ला N. of a medicinal plant, Sidonia Cordifolia and Rhombifolia (Mar. चिकणा, चिकणी)

N. of a powerful charm or lore taught by Viśvāmitra to Rāma:गृहाण द्वे इमे विद्ये बलामतिबलां तथा । न ते श्रमो जरा$$वाभ्यां भविता नाङ्गवैकृतम् ॥ न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैर्ऋताः । न च ते सदृशो राम वीर्येणान्यो भविष्यति । स- देवनरनागेषु लोकेष्विह पुम्नांस्त्रिषु । न सौभाग्ये न दाक्षिण्ये न बुद्धिश्रुति- पौरुषे ॥ नोत्तरे प्रतिपत्तव्ये त्वत्तुल्यो वा भविष्यति । एतद्विद्याद्वयं प्राप्य यशश्चाव्ययमाप्स्यसि ॥ बलामतिबलां चैव ज्ञानविज्ञानमात्ररौ । क्षुत्पिपासे च ते राम नात्यर्थं पीडयिष्यतः ॥ जयश्च दुर्गकान्तारप्रदेशेष्वटवीषु च। सारतां त्रिषु लोकेषु गमिष्यसि च राघव ॥ पितामहसुते ह्येते विद्ये चायु- र्बलावहे । Rām.1.22. See तौ बलातिबलयोः प्रभावतो R.11.9 also.

N. of one of Dakṣa's daughters.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिबल/ अति--बल mfn. very strong or powerful

अतिबल/ अति--बल m. an active soldier

अतिबल/ अति--बल m. N. of a king

अतिबल/ अति--बल m. N. of a powerful charm

अतिबल/ अति--बल m. of one of दक्ष's daughters.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a medicinal plant used in the first bathing of a deity. M. २६७. १४.
(II)--a king of the Gandharvas. वा. ६२. १८८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ATIBALA : A mantra. Viśvāmitra who took the boys Rāma and Lakṣmaṇa to the forest taught them two mantras, Bala and Atibala, to liberate them from hunger and thirst. Vālmīki Rāmāyaṇa, Bālakāṇḍa, Sarga 22)


_______________________________
*8th word in right half of page 72 (+offset) in original book.

ATIBALA I : The Maharṣi Atibala was the cause of the death of Śrī Rāma and Lakṣmaṇa.

After the war with Rāvaṇa, Śrī Rāma returned to Ayo- dhyā with his retinue and began his reign. After re- nouncing Sītā while Śrī Rāma was living in the palace with Lakṣmaṇa, Śatrughna and their families, one day Brahmā summoned Yama and said: “Śrī Rāma is the incarnation of Mahāviṣṇu. He has fulfilled all the pur- poses of the incarnation. Now Viṣṇu has to be recalled to Vaikuṇṭha”.

On hearing this, Yama assuming the guise of a Sanny- āsi named Atibala appeared before Śrī Rāma. He said he had to tell a secret to Śrī Rāma. Accordingly Śrī Rāma sent everyone else out of the audience chamber. Lakṣmaṇa was asked to guard the entrance. It was announced that if anyone entered the hall, Lakṣmaṇa would be killed.

At this stage, Maharṣi Durvāsas arrived at the entrance accompanied by many of his disciples. He had come after having performed penance for a thousand years and in great hunger and thirst. He wanted to see the King to ask for sumptuous food. Lakṣmaṇa requested him to wait a little but Durvāsas refused to do so. He even threatened that he would reduce all of them to ashes by his curse. Finding no alternative, Lakṣmaṇa entered the hall and informed Śrī Rāma of the situation. Durvāsas was given a sumptuous meal. But for the ful- filment of the condition Lakṣmaṇa's death became neces- sary. Śrī Rāma cried with a broken heart. The honest Lakṣmaṇa went alone to the Sarayū river and drowned himself in its depths. Soon after, Śrī Rāma entrusting the affairs of the state to others and in the presence of thousands of spectators plunged into the Sarayū river and renouncing his earthly life, returned to Vaikuṇṭha. (Uttara Rāmāyaṇa).


_______________________________
*9th word in right half of page 72 (+offset) in original book.

ATIBALA II : The name of a follower given to Skanda by god Vāyu on the battle-field. (M.B., Śalya Parva, Chapter 45, Verse 44).


_______________________________
*1st word in left half of page 73 (+offset) in original book.

ATIBALA III : There was another King named Atibala who was a great scholar in Nītiśāstra. From the tine of his accession to the throne, he began to lead a vicious life. This Atibala's father was a King named Anaṅga. (M.B., Śānti Parva, Chapter 59, Verse 92).


_______________________________
*2nd word in left half of page 73 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अतिबल&oldid=484877" इत्यस्माद् प्रतिप्राप्तम्