अजेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजेयः, त्रि, (न जेयः नञ् समासः) इति नञ् पूर्व्वक- जिधातोः कर्म्मणि यत्प्रत्ययः । अजेतव्यः । अ- जयनीयः । यथा । -- “अजेयस्त्वञ्च संग्रामे ममापि हि भविष्यति” । इति स्कान्दे काशीखण्डे २३ अध्यायः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजेय¦ त्रि॰ जेतुमशक्ये जि--यत् न॰ त॰। जयायोग्ये। अजे-याख्ये घृते न॰।
“पिवेद्घृतमजेयाख्यमिति” वैद्यकम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजेय¦ mfn. (-यः-या-यं) Invincible, insuperable, not to be overcome or surpassed. E. अ neg. जेय to be conquered.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजेय [ajēya], a. [न. त.] Not fit to be conquered. -यम् A sort of medicinal preparation of ghee said to serve as an antidote; पिबेत् घृतमजेयाख्यम् Suś.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजेय/ अ-जेय mfn. invincible

अजेय/ अ-जेय mfn. N. of a prince MBh.

अजेय/ अ-जेय n. N. of a kind of antidote.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a पारावत god; also a वैकुण्ठ god. Br. II. ३६. १४ and ५७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AJEYA : He was a King in ancient Bhārata. Ajeya's name is found among the names of the Kings mentioned by Sañjaya to Dhṛtarāṣṭra. All these Kings were mighty and generous rulers who were the recipients of divine arrows. (M.B., Ādi Parva, Chapter 1, Verse 234).


_______________________________
*2nd word in left half of page 21 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अजेय&oldid=484605" इत्यस्माद् प्रतिप्राप्तम्