अग्निमत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमत्¦ पु॰ अग्निराधानादस्त्यस्य मतुप्। यथाविधानेनाहि-ताग्निके साग्निके द्विजे
“दारास्वग्निं विनिःक्षिप्य प्रवसे-दनग्निमान् द्विजः” इति स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमत्¦ mfn. (-मान्-मती-मत्)
1. Having a consecrated fire.
2. Having fire in general. E. अग्नि and मतुप् poss. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमत् [agnimat] वत् [vat], वत् a. Ved. [अग्निः अस्त्यस्य मतुप्, मस्य वः P. VIII.2.15]

Having fire or enjoying it.

Maintaining the sacrificial fire; पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षये$- ग्निमान् Ms.3.122.

Having a good digestion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अग्निमत्/ अग्नि--मत् mfn. being near the fire AV. ( RV. has वत्)

अग्निमत्/ अग्नि--मत् mfn. having or maintaining a sacrificial fire Mn. etc.

अग्निमत्/ अग्नि--मत् mfn. having a good digestion Sus3r.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one who keeps up the sacred fire. M. १६. २१.

"https://sa.wiktionary.org/w/index.php?title=अग्निमत्&oldid=424795" इत्यस्माद् प्रतिप्राप्तम्