अजगन्धा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगन्धा, स्त्री, (अजस्य गन्धवत् गन्धो यस्याः सा) वनयवानी । तत्पर्य्यायः । अजमोदा २ । खराश्वा ३ कारवी ४ । इति रत्नमाला ॥ उग्रगन्धा ५ । इत्य- मरः ॥ वृक्षविशेषः । ववरी इति हिन्दीभाषा ॥ इति मदनविनोदः ॥ तिलौणि इति राजनिर्घण्टः ॥ तत्पर्य्यायः । वस्तगन्धा ३ खरपुष्पा ४ अवि- गन्धिका ५ उग्रगन्धा ६ ब्रह्मगर्भा ७ ब्राह्मो ८ पूति- मयूरिका ९ । अस्या गुणाः । कटुत्वं । उष्णत्रं । वातगुल्मोदररोगवर्णव्रणार्त्तिशूलनाशित्वं । पीता चेदञ्जने हिता । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगन्धा¦ स्त्री अजस्य गन्ध इव गन्धोऽस्याः। (वनजोयान)इति ख्यातायां वनयामान्याम् अजमोदायाम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगन्धा¦ f. (न्धा) A plant, (Ocymum gratissimnm.) E. अज a goat, and गन्ध smell; smelling like a goat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगन्धा/ अज--गन्धा f. " smelling like a he-goat " , shrubby basil , Ocymum Gratissimum.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an Apsaras. Br. III. 7. 8.

"https://sa.wiktionary.org/w/index.php?title=अजगन्धा&oldid=484492" इत्यस्माद् प्रतिप्राप्तम्