अजगवम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगवम्, क्ली, (अजयोर्विष्णुब्रह्मणोर्गं त्रिपुरासुरबधे गीतं षष्ठी तत्पुरुषः । तादृशं गीतं वाति सम्ब- ध्नाति यत् अजग + वा + कर्त्तरि क उपपद- समासः । “गञ्चगीतञ्च गौश्चैव गूश्चधेनुः सरस्वती” इत्येकाक्षरीयकोषे) पिनाकः । शिवधनुः । इत्य- मरः ॥ तस्य रूपान्तरं । अजकवं । अजकावं । अजीकवं । अजगावं ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगवम् [ajagavam], [अजगो विष्णुः शरत्वेन अस्त्यस्य अजग-व P.V.2. 11] Śiva's bow, Pināka.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the name of Siva's bow (also आजगवम्). M. २३. ३७; वा. ९०. ३१.

"https://sa.wiktionary.org/w/index.php?title=अजगवम्&oldid=424893" इत्यस्माद् प्रतिप्राप्तम्