अजय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजयः, पुं, (जि + भावे अच् न जयः नञ्समासः ।) पराजयः । यथा, -- “सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ” । इति भगवद्गीता ॥ राढदेशप्रसिद्धनदविशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजय¦ पु॰ वीरभूमिनगरसन्निधाने (अजय) इति नामके नद-विशेषे इति कल्पद्रुमः। तन्मूलं मृग्यं संस्कृतशास्त्रे तन्न-दस्य कुत्राप्यनुल्लेखात्। अजेन छागेन याति या--क

३ त॰। छागवाहने अग्नौ पु॰। जि--अच् न॰ त॰। जयाभावे
“लाभालाभी जया जयाविति” गीता। ब॰। जयशून्ये त्रि॰। अव्ययी॰। जयाभावे अव्य॰। नास्ति जयो मादकत्वे-नास्याम्। (सिद्धि, भाङ्ग) इति च प्रसिद्धनामिकायाम्विजयायाम् स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजय¦ m. (-यः) Defeat. mfn. (-यः-या-यं) Unsurpassed, unsubdued, over whom or which no triumph is obtained. f. (-या) Hemp. E. अ neg. जय victory.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजय [ajaya], a. [नास्ति परैर्जयो यस्य] Invincible, unsurpassed unconquerable. -यः [न. त.] A defeat; सुखदु:खे समे कृत्वा लाभालाभौ जयाजयौ Bg.2.38.

N. of Agni (अजेन छागेन याति; या-क); or of Viṣṇu (according to some); of a lexicographer. -या [नास्ति जयो मादकत्वेन अस्याम्]

Hemp or भाङ्ग.

N. of a friend of Durgā

Māyā or illusion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजय/ अ-जय m. non-victory , defeat

अजय/ अ-जय mfn. unconquered , unsurpassed , invincible

अजय/ अ-जय m. N. of विष्णु

अजय/ अ-जय m. of a lexicographer

अजय/ अ-जय m. of a river

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of Darbhaka and father of Nandivar- dhana. भा. XII. 1. 6, 7.

"https://sa.wiktionary.org/w/index.php?title=अजय&oldid=484535" इत्यस्माद् प्रतिप्राप्तम्