अतिजगती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिजगती¦ स्त्री अतिक्रान्ता जगतीं द्वादशाक्षरपादामेका-क्षराधिक्यात् अत्या॰ स॰। त्रयोदशाक्षरपादके छन्दोभेदे। जगतीं भुवनमतिक्रान्तवति त्रि॰। पुंसि क्लीवे च ह्रस्वात्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिजगती¦ f. (-ती) A form of metre, a stanza of four lines. with thirteen syllables in each line. E. अति, and जगती another metre.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिजगती [atijagatī], [अतिक्रान्ता जगतीं द्वादशाक्षरपादां एकाक्षराधिक्यात्] N. of a class of metres belonging to the अतिच्छन्दस् class, with 13 letters in each line (प्रथमा$तिजगत्यासां सा द्विपञ्चाशदक्षरा.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिजगती/ अति-जगती f. N. of a class of metres (belonging to those called अतिच्छन्दस्, and consisting of four lines , each containing thirteen syllables).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--poetic metre. भा. XI. २१. ४१.

"https://sa.wiktionary.org/w/index.php?title=अतिजगती&oldid=484814" इत्यस्माद् प्रतिप्राप्तम्