अतलम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतलम्, क्ली, (नास्ति तलं गाधभागो यस्य तत् बहु- व्रीहिः । अतलस्पर्शमिति व्युत्पत्त्यर्थः ।) प्रथमखण्ड- पातालं । भूरिप्रयोगः ॥

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an underworld of dark earth; here is the house of Namuci, the Indra of the Asuras besides those of शङ्कुकर्ण, नागस्, राक्षसस्, etc. White soil. वा. ५०. ११, १३ and १५-19. Vi. II. 5. 2, 3.

"https://sa.wiktionary.org/w/index.php?title=अतलम्&oldid=424954" इत्यस्माद् प्रतिप्राप्तम्