अञ्जनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जनी, स्त्री, (अनक्ति चन्दनकुम्कुमादिभिः शोभते अन्ज + कर्त्तरि ल्युट् स्त्रियां ङीप्) लेप्यनारी । चन्दनादिलेपनयोग्या । इति विश्वमेदिन्यौ ॥ कटुकावृक्षः । कालाञ्जनीवृक्षः । इति राज- निर्घण्टः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जनी¦ स्त्री अज्यते चन्दनकुङ्कुमादिभिरसौ अनज--कर्म्मणिल्युट् ङीप्। कुङ्कुमाद्यनुलिप्तायाम् स्त्रियाम्। करणेल्युट्। कटुकावृक्षे, कालाञ्ज नवृक्षे च।
“अञ्जनीदारुकाष्ठमय-स्तम्भः मैत्रावरुणः” इति याज्ञिकाः न्याय्यायां स्त्रियाञ्च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जनी [añjanī], [अज्यते चन्दनकुङ्कुमादिभिरसौ, अञ्ज्-कर्मणि-ल्युट ङीप्]

A woman decorated with the application of pigments, ointments, sandal &c., or one fit for such application.

[करणे-ल्युट्] N. of two plants कटुकावृक्ष and कालाञ्जनवृक्ष.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जनी f. a woman (fit for the application of ointments , pigments , sandal , etc. ) L.

अञ्जनी f. N. of two medicinal plants.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the mother of हनुमान्. वा. ६०. ७३.

"https://sa.wiktionary.org/w/index.php?title=अञ्जनी&oldid=484653" इत्यस्माद् प्रतिप्राप्तम्