अतिमाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमाय¦ mfn. (-यः-या-यं)
1. Free from illusion.
2. Entirely liberated, or freed. E. अति and माया delusion.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमाय [atimāya], a. [मायामतिक्रान्तः] Finally liberated, emancipated from the Māyā or illusion of the world. अद्भुताकृतिमिमामतिमायस्त्वं बिभर्षि करुणामय मायाम् Ki.18.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमाय/ अति-माय mfn. emancipated from मायाor Illusion , finally liberated.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of भण्ड, and a commander. Br. IV. २१. ८४; २६. ४९. [page१-040+ ३१]

"https://sa.wiktionary.org/w/index.php?title=अतिमाय&oldid=484896" इत्यस्माद् प्रतिप्राप्तम्