अञ्जिष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जिष्ठः, पुं, (अनक्ति स्वतेजोभिर्जगत् प्रकाशयति अञ्ज + इष्ठ ।) सूर्य्यः । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जिष्ठ(ष्णु)¦ पु॰ अनक्ति स्वभाभिर्विश्वस्। अन्ज--इष्ठ--(ष्णु)च। सूर्य्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जिष्ठ¦ m. (-ष्ठः) The sun. E. अञ्ज to make manifest, and इष्ठन् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जिष्ठः [añjiṣṭhḥ] ष्णुः [ṣṇuḥ], ष्णुः [अनक्ति स्वकिरणैः विश्वम्; अज्ज्-इष्ठच्-इष्णुच् Uṇ.4.2] The sun.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जिष्ठ or अञ्जिष्णुm. " highly brilliant " , the sun L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a god of the सुतार group. Br. IV. 1. ८९.

"https://sa.wiktionary.org/w/index.php?title=अञ्जिष्ठ&oldid=484666" इत्यस्माद् प्रतिप्राप्तम्