एतावत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतावत्, त्रि, (एतद् + “यत्तदेतेभ्यः परिमाणे वतुप्” । ५ । २ । ३९ । इति परिमाणे वतुप् । (एतत्परि- माणम् । इति व्याकरणम् ॥ (यथा रघुः २ । ५१ । “एतावदुक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतावत्¦ mfn. (-वान्-वती-वत्) So many, so much, so far. ind. (-वत्) So far, thus far, so much, &c. E. एतद्, and मतुप् or वति aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतावत् [ētāvat], a. So much, so great, so many, of such extent, so far, of such quality or kind; एतावदुक्त्वा विरते मृगेन्द्रे R.2.51; Ku.6.89; एतावान्मे विभवो भवन्तं सेवितुम् M.2 so far; oft. used in connection with a relative pronoun which generally follows; एतावता नन्वनुमेयशोभि ... आरोपितं यद् गिरिशेन पश्चादङ्कम् Ku.1.37. -ind. So far, so much, in such a degree, thus; नैतावदन्ये मरुतो यथेमे Rv.7.57.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एतावत् mfn. so great , so much , so many , of such a measure or compass , of such extent , so far , of such quality or kind RV. AV. S3Br. MBh. etc.

एतावत् mfn. (often in connection with a relative clause , the latter generally following ; एतावान् एव पुरुषो यज् जाया-त्मा प्रजा, a man is of such measure as [i.e. made complete by] his wife , himself , and his progeny Mn. ix , 45 ) R. BhP. Hit. etc.

"https://sa.wiktionary.org/w/index.php?title=एतावत्&oldid=494018" इत्यस्माद् प्रतिप्राप्तम्