मर्कटः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

कपिः,वानरः हरिःप्लवगःशाखामृगःवली


अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्कटः, पुं, (मर्कति गच्छतीति । मर्क + “शका- दिभ्योऽटन् ।” उणा ० ४ । ८१ । इति अटन् ।) वानरः । इत्यमरः । २ । ५ । ३ ॥ (यथा, वाजसनेयसंहितायाम् । २४ । ३० । “यमाय कृष्णो मनुष्यराजाय मर्कटः ॥”) ऊर्णनाभः । (यथा आर्य्यासप्तशत्याम् । ३२२ । “अयमुद्गृहीतवडिशः कर्कट इव मर्कटः पुरतः ॥” “मर्कटो लूता ॥” इति तट्टीका ॥) स्थावरविष- भेदः । इति हेमचन्द्रः ॥ गलेगण्डपक्षी । इति त्रिकाण्डशेषः ॥ हाडगिल् इति भाषा ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्कटः [markaṭḥ], 1 An ape, a monkey; हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः । लेढि जिघ्रति संक्षिप्य करोत्युन्नतमासनम् Bv.1.99.

A spider.

A kind of crane.

A kind of coitus or mode of sexual enjoyment.

A kind of poison.

टी A female ape.

N. of various plants.

An iron bolt. -Comp. -आस्य a. monkey-faced. (-स्यम्) copper.-इन्दुः ebony. -कर्ण a. monkey-eared. -तिन्दुकः a kind of ebony. -पिप्पली the Apāmārga tree. -न्यायः the mokey-rule (opp. to मार्जारन्यायः). -पोतः a young monkey. -वासः a cobweb. -शीर्षम् vermilion.

"https://sa.wiktionary.org/w/index.php?title=मर्कटः&oldid=506886" इत्यस्माद् प्रतिप्राप्तम्